A 1340-16 Jyotiṣacandrikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1340/16
Title: Jyotiṣacandrikā
Dimensions: 23 x 10.2 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4255
Remarks:
Reel No. A 1340-16 Inventory No. 95658
Title Jyotiṣacandrikā
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 23.0 x 10.2 cm
Folios 37
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the marginal title jyo.caṃ and in the lower right-hand margin under the word heraṃba
Place of Deposit NAK
Accession No. 5/4255
Manuscript Features
On the exposure 2 is written || paṃcāṃgaprakaraṇa prāraṃbhaḥ ||
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
śrīgaṇeśaṃ guruṃ kheṭān || śaṃbhu ca sve⟨de⟩ṣtadevatān ||
praṇa(2)mya jñānabodhāya kurve jyotiṣacaṃdrikāṃ 1
tatrādau paṃcāṃgāni ||
pratipat1 dviti(3)yā2 (!) caiva tṛtīyā3 ca caturthikā4 ||
paṃcamī caiva ṣaṣṭhī ca saptamī aṣṭamī tathā 1
(4) navamī daśamī caiva ekādaśi (!) ca dvādaśī ||
trayodaśi (!) ca saṃproktā tathaiva ca caturda(5)śī 2
paurṇimā ca avāvāsyā tithayaḥ ṣoḍaśaḥ smṛtāḥ || (fol. 1v1–5)
End
gaṇeśayakṣabhūtāni revatyāṃ śra(8)vaṇe jinaḥ ||
mlecchasya devatānāṃ ca sthāpanaṃ yāmyabhe tathā || 21 ||
śārdūlavikrīḍita ||
(9) tuṣkārṇaṃ lavaṇaṃ dhvajasya gaditaṃ vāre śubhe sat tithau
maitre kṣipracara dhruve vicarage lagne ca (1) caṃdre kṣite ||
koṇe kaṃṭakage gurau ca bhṛguje tryāyārige vai khalāḥ
tārācaṃdrabale ca da(2)lage kaule śubhaṃ syāt paraiḥ || 22 || (!) (fol. 36v7–37r2)
Colophon
|| iti jyotiṣacandrikāyāṃ nakṣatraprakaraṇaṃ nā(3)ma paṃcamaprakāśaḥ ||
anuṣṭup 148 ||
tato nakṣatrasaṃjñaṃ ca prakāśaṃ paṃcamaṃ smṛtaṃ ||
gajā(4)bdhīṃdumitāḥ ślokās tatraiva parikīrttitaḥ (!) || 5 || || (fol. 37r2–4)
Microfilm Details
Reel No. A 1340/16
Date of Filming 22-09-1988
Exposures 42
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 11v–12r, 32v–33r,
Catalogued by MS
Date 03-01-2007
Bibliography