A 1355-6 Chalākṣarasaṅketānusārilekha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1355/6
Title: Chalākṣarasaṅketānusārilekha
Dimensions: 24 x 10.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6315
Remarks:
Reel No. A 1355-6 Inventory No. 92538
Title Chalākṣarasaṃketānusārilekha
Author Lṣamīpati Śrmāpāṇḍe
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Material Devanagari
State incomplete
Size 24.0 x 10.5 cm
Folios 4
Lines per Folio 13–18
Foliation figures in the upper left and lower right-hand corner of verso beneath the Title: śrīḥ
Place of Deposit NAK
Accession No. 5/6315
Manuscript Features
Excerpts
Beginning
atha śivatāṃḍavādi śiva va (!) praṇīta graṃthopanyasta nānārasatulānānetyādi saṃketāvagamāya varacuriprabhṛtibhiś chalākṣarasaṃketayo nivaddhas tenaivaprakāreṇa samudbhava lagnādi dvādaśābhāvāptendu vaśād garbhasthitidinānayanārthaṃ śrīmat pāṇḍe ityupanāmaka lakṣmīpati daivajña nirmitaikapadyena vivicyātra likhyate | tad iti, tatrādau daivajña lakṣmīpati śarmakṛt śārdūlavikrīḍitaṃ padyaṃ lāsīrothetyādi, asyārthaḥ (fol. 1v1–4)
End
udayasaṃdhyoditabhayor yāmādi gaṇanayā, astabhodayabhayoś ca tādṛg evāṃtaratvād iti cet tadapi buddhimatāṃ manasi, na ca⟨ta⟩turasram, atha kecana ācāryāḥ prāṇagulikābhyāṃ janmalagnaṃ jñeyam ity upadiśaṃti, tad yathā, Athodineśasthita koṇabhānāṃ rāśeś ca–(fol. 4v3–4)
Microfilm Details
Reel No. A 1355/6
Date of Filming 01-12-1988
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 25-09-2004
Bibliography