A 148-13 Kaularahasya
Manuscript culture infobox
Filmed in: A 148/13
Title: Kaularahasya
Dimensions: 28.5 x 12 cm x 97 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7647
Remarks: A 970/18
Reel No. A 148-13
Inventory No. 31872
Title Kaularahasya
Remarks = A 970/18
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, damaged 61r-v,
Size 28.5 x 12.0 cm
Folios 91
Lines per Folio 12–15
Foliation figures in thelower right-hand margin of the verso onder the word rāma
Scribe Śrīdhaneśvararājena
Date of Copying SAM (NS) 976
Place of Deposit NAK
Accession No. 5/7647
Manuscript Features
Colophon is flowed on the round margin.
Excerpts
Beginning
oṃ namaḥ śrīparadevatāyai namaḥ ||
namaḥ śrīgurugaṇeśāya namaḥ || ||
atha kaularahasyaṃ likhyate |
|| śaśisūryyāgninayanaṃ vibhum a(2)vyayam īśvaraṃ ||
praṇamya sarvvakarttāraṃ tattvajñānaṃ (!) guṇāśrayayaṃ
viciṃtya tasyopariśuklapadme
trikoṇamadhye gurumūrttim āśrite ||
suśuddhava(3)strābharaṇānulepā
varābhayādyaṃ manasā smarāmi ||
śrīdevuvāca ||
trāhi trāhi mahādeva śaraṇāgatavatsala ||
sāhaṃkārā vayaṃ mū(4)ḍhā īśvarā iti vādina (!) || 1 || (fol. 1v1–4)
End
ity etat kavacaṃ di(13)vyaṃ dharmakāmārthasādhanaṃ ||
gopanīyaṃ prayatnena na kasyaci (!) prakāśitaṃ ||
yasya kaścid chunuyād (!) etat kavacaṃ manmukhoditaṃ ||
sa sarvvān labhate kāmān nātra kāryyā vi(14)cāraṇāt (!) ||
aputro labhate putrān murkho vidyām avāpnuyāt ||
sakṛd yastū paṭhet etat kavacaṃ bhairavoditaṃ ||
tasyāśu śatravo yānti yamasya bhuvane śive || 23 || (fol. 91v12–14)
Colophon
iti śrīrudrayāmale vagalāmukhīkavacaṃ saṃpūrṇaṃ || ||
iti śrīkaularahasyasārvvāgamasāre (!) anekārthanirṇayo nāma triṃśattaḥ paṭalaḥ || saṃpūrṇaṃ samāptaṃ ||
samvat 976 likhiti śrīdhaneśvarājena (!) (fol. 91v 14-margin)
Microfilm Details
Reel No. A 148/13
Date of Filming 08-10-1971
Exposures 97
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3, two exposures of fols. 4v–5r, 69v–70r, 89v–90r and fol. 82v–83r is focus out,
Catalogued by MS
Date 20-03-2007
Bibliography