A 16-11(6) Viṣṇujanmānukīrtana
Manuscript culture infobox
Filmed in: A 16/11
Title:
Dimensions: 30 x 5 cm x 62 folios
Material: palm-leaf
Condition: {{{condition}}}
Scripts: Newari
Languages: {{{languages}}}
Subjects: {{{subjects}}}
Date: {{{date}}}
Acc No.: NAK 1/1363
Remarks: {{{remarks}}}
Reel No. A 16-11(6)
Inventory No. new
Title Viṣṇujanmānukīrtana/Viṣṇujanmarahasya
Remarks part of the Bhaviṣyapurāṇa
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 30 x 5 cm
Binding Hole one in the centre
Folios 4 of 72
Lines per Folio 5
Foliation figures in the right margin of the verso
Scribe Kāyastha Hehayasiṃha
Date of Copying NS 692 āṣāḍha śudi 9 Bṛhaspativāra
Place of Deposit NAK
Accession No. 1-1363
Manuscript Features
Excerpts
Beginning
oṃ namo bhagavatye(!) vāsudevaḥ(!) || devāyaḥ(!) ||
nārāyaṇaṃ namaskṛtyaṃn(!) na ||
nārādovācaḥ(!) ||
tasminn ekārṇṇave ghore ṇaṣṭhe(!) sthāvarajaṅgameḥ(!) |
candrārkkapavane naṣṭe jotiṣi(!) pralayaṃgateḥ(!) ||
nāradaḥ paripapraccha bhagavantaṃ janārddhanam |
keṣu kekhu(!) ca rūpeṣu draṣṭavāsi(!) sattām(!) prabho || (fol. 17r2–3)
End
ja(!) paṭhait(!) prātar uthāyaḥ(!) saptajarmāṇukīrttanam(!) |
svargalokaṃm(!) atikramya tasya loko yathā mamaḥ(!) || ❁ ||
iti bhaviṣyatito(!)purāṇe viṣṇujanmānukῑttanaṃ samāptaḥm(!) itiḥ(!) || ❁ || (fol. 20r1–2)
Colophon
udakānalacorebho mūkṣekābhya tathaiva ca |
lakṣatabhya prajatnyena mayā kastena lekhitaṃ ||
samvat 692 ākhāḍhaśuddhi 9 bṛhaspativāsare likhita kāyasthahehayasiṃhasya ||
śubham astu || (fol. 20v)
Microfilm Details
Reel No. A 16/11
Date of Filming 21-08-70
Exposures 77
Used Copy Berlin
Type of Film negative
Remarks The text is found in exp. 72b–76.
Catalogued by DA
Date 2002