A 19-7 Anargharāghava
Manuscript culture infobox
Filmed in: A 19/7
Title: Anargharāghava
Dimensions: 39 x 6.5 cm x 113 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1634
Remarks: by Murārimiśra
Reel No. A 19-7
Inventory No. 5089
Title Anargharāghava
Author Murārimiśra
Subject Nāṭaka
Language Sanskrit
Manuscript Details
Script Maithili
Material palm-leaf
State incomplete
Size 39 x 6.5 cm
Binding Hole 1
Folios 113
Lines per Folio 5
Foliation figures in the left margin of the verso with śrīḥ
Place of Deposit NAK
Accession No. 1-1634
Manuscript Features
The first and last folios are missing.
Excerpts
Beginning
jito lokaḥ | tat kasya cid abhimatarasabhāvātiśayabhājaḥ prekṣaṇakasya prayogānujñayā nāṭyavedopādhyāyabahurūpāntevāsī madhyadeśīyaḥ sucarito nāma bharataputro ham anugṛhye yataḥ
prītir nnāma sadasyānāṃ priyā raṅgopajīvinaḥ |
jitvā tadapaharttā〇ram eṣa pratyāharāmi tām ||
ākāśe karṇaṃ datvā kiṃ brūtha vaideśiko bhavān asamagrapātraḥ katham evaṅvidhe karmmaṇi pragalbhata iti vihasya sapraśrayam añjaliṃ ba〇ddhvā hanta bhoḥ katham evam udīryyate | bhavadvidhānām ārādhanī vṛttir eva naḥ pātrāṇi samagrayiṣyati | (fol. 2r1–4)
End
tad idaṃ raghusiṃhānāṃ siṃhāsanam alaṅkuru |
rājanva〇ntaḥ pratanvantu mudam uttarakośalāḥ ||
rāmas tathā karoti | vasiṣṭhaḥ aindreṇābhiṣekena mantrapūrvvam abhiṣiñcati, anye coccāvacavācam abhiṣekan nāṭayitvā pañcāṅgacimbitabhūmayaḥ praṇamanti || m nepathye maṅgalagītikā nāndīvādyādi |
vasiṣṭhaḥ saharṣaṃ vatsa rāma saṃprati |
udaya〇d udayad dharmmaskandhe dhuraṃ tvayi bibhrati
kva nu paribhavau dṛṣṭādṛṣṭau prajāḥ paricinvate |
api khalu yathā jīvātmānaḥ prabhoḥ paramātmano
diśi diśi diśām aṣṭau nāthās tavaiva vibhīṣikāḥ ||
rāmo lajjate vibhī jānubhyāṃ praṇipatya (fol. 115v2–5)
Microfilm Details
Reel No. A 19/7
Date of Filming 30-08-70
Exposures 118
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 20-10-2004