A 216-1 Rasaratnākara

From ngmcp
Revision as of 16:17, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 216/1
Title: Rasaratnākara
Dimensions: 28.5 x 10.5 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3091
Remarks: by Nityanātha Siddha, rasāyanakhaṇḍa; 50609-5061


Reel No. A 216-1

Title Rasaratnākara

Remarks Rasāyanakhaṇḍa; by Nityanātha Siddha- 50609-5061

Author Nityanāthasiddha

Subject Āyurveda

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 10.5 cm

Folios 26

Lines per Folio 9

Foliation figures in the upper left-hand and lower right-hand margin of verso, beneath the Title: ra. maṃ./ ra. rā.and rāmaḥ

Scribe Arjavegī thākumani

Date of Copying Ambude rasa svarge navagrahakai ca vatsare (!)

Place of Copying maṣana tole mahāvihāre

Place of Deposit NAK

Accession No. 5/3091

Manuscript Features

Foliation available 1r-10r+1-26

in foliation 1r–10r is available (iti śrīpārvatīputra śrīnityanāthaviracite siddhamaṃtraṣaṇḍe (!) maṃtrasā(6)re ākarṣaṇa staṃbhanaṃ nama dvitīyopadeśa.. 8r5–6) and begins 3rd upadeśa is not completed, this text is about mantrāyurveda and also related to ṣaṭkarṃa (ākarṣaṇa,māraṇa mohana,staṃbhana uccāṭana vaśīkaraṇa)

Excerpts

Beginning

oṃ namo śrīgaṇeśāyaḥ (!) || ||

saśuddhaṃ śvetavaikrāntaṃ saptāhaṃ bhāvyam ānayet ||

ante vetarasaṃ piṣṭaṃ tenaiva drutam āpnuyāt ||

etad druta śu(2)ddhasūtaṃ saṃdhaudrai dinatrayaṃ || (!)

marditaṃ lehayen māṣaṃ māsād bālo bhaven-naraḥ ||

vatsarād brahmatulyasyād rasoyaṃ bālasuṃdaraḥ ||

vākubījakarṣai(3)kaṃ madhvājyābhyā (!) lihed anu ||

iti bālasuṃdaronāmā rasaḥ || (fol. 1v1–3)

End

gūhagodhośunojihvā strījarāyuḥ smaṃ samaṃ ||

pīṣṭvā (!) vīryya tāṃ-mrapātre saptā(3)haṃtaṃ (!) punaḥ pacet ||

tilatailena taṃ tailaṃ marddanād barddhanaṃ bhavet ||

liṃgastanau karṇau ca hastau pādau na saśayaḥ ||

oṃ namo uḍḍāma(4)heśvarāya sara 2 hili 2 svāhā ṭhaḥ ṭhaḥ ||

ativare sukham ādyair yorgrarājaiḥ prasiddhaiḥ (!)

satata suratayojñe barddhanaṃ staṃbhanaṃ yaḥ (5) ||

nipūrna rasikaromā raṃjakaṃ mohakaṃ syād (!)

gaditam iha samastair bhoginā saukhya hetoḥ || (!) (fol. 26r2–5)

Colophon

iti śrīpārvatīputraḥ nityanāthasiddhaviracite rasaratnākare rasāyenakhaṃḍe (!) vīryastaṃbhana liṃgavarddhnṃ na saptamopadeśaḥ || || śubham || ||

ambūde rasa svarge nava grahaika ca vatsareḥ (!)

tapasye śītapakṣe girījā bhṛguvāsare (!)

kāṣṭhamaṃḍapa maṣana ṭole mahāvihāre vāstavyam idaṃ rasaratnākare paṭhanārthye (!) arjavegī thākumaneṇa (!) saṃpūrṇa liṣītaṃ (!) samāptoyaṃ || śubhaṃ maṃgalaṃ bhavatu sadā sarvadā kalyānaṃ (!) dṛrdham (!) āyur astuḥ śubham || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol.26r5–9)

Microfilm Details

Reel No. A 216/1

Date of Filming 21-12-1971

Exposures 37

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 29-04-2005

Bibliography