A 22-8 Meghadūta
Manuscript culture infobox
Filmed in: A 22/8
Title: Meghadūta
Dimensions: 36.5 x 5 cm x 50 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1633
Remarks:
Reel No. A 22-8
Inventory No. 38227
Title #Meghadūtaṭīkā
Remarks an anonymous commentary on Kālidāsa’s Meghadūta
Subject Kāvya
Language Sanskrit
Reference Shāstri 1905, Preface, p. xxxv; BSP 2, p. 112, no. 251 (1/1633)
Manuscript Details
Script Newari
Material palm-leaf
State incomplete; fol. 15 and approximately seven folios at the end are missing.
Size 36.5 x 5.0 cm
Binding Hole 1, in the middle, slightly to the left
Folios 51
Lines per Folio 5
Foliation letters in the left-hand margin and figures by a later hand in the right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/1633
Manuscript Features
The missing fol. 15 contained the end of the commentary on stanza 24 (teṣāṃ dikṣu etc.) and the whole text on stanzas 25–26. In this MS the stanzas are cited in full.
- kas tvaṃ<ref name="ftn1">In the margin apparently the same scribe has written kas tvaṃ a second time, implying that kas tvaṃ should appear twice at the beginning of the line. However, in that case the text would be unmetrical.</ref> ko pi dvijo haṃ śrutam atha kim api prāptavidyo smi kiṃ tad
- dve mīmāṃse satarkke sakalakavikalājyotiṣaṃ śabdavidyāḥ |
- tad bhoḥ kiṃ te daśeyaṃ kim atha cakara vai gaccha pārśvaṃ nṛpāṇāṃ
- bhoje bhūpe (2) vipanne nṛpatipadam adaḥ śabdamātraikasādhu || (fol. ?r1–2)
The blank side of a leaf microfilmed after fol. 50v on exp. 52 seems to be the reverse side of this leaf.
Excerpts
Beginning
❖ oṃ namaḥ śrīsāradāyai ||
kaś cit kāntāvirahaguruṇā svādhikārapramattaḥ |
sāpenāṣṭaṅgamitamahimā varṣabhogyena bharttuḥ ||
yakṣaś cakre janakatanayāsnānapuṇyoda(2)keṣu
snigdhacchāyātarūṣu vasatiṃ rāmagiryāśrameṣu ||
keṣu rā〇magiryyāśrameṣu rāmeṇa purā adhyāsito abhilāṣito giri rāmagiri | tasya āśramā(3)ni āśramapadasthānāni rāmagiryāśramāni teṣu rāmagiryāśra〇meṣu | punaḥ kathaṃbhūteṣu janakatanayāsnānapuṇyodkeṣu janakata〈〈ta〉〉nayā śītā tasyā snā(4)n〈〈i〉〉apuṇyāni pavitrāṇi jalāni yeṣu janakatayāsnānapuṇyo〇dakāni (!) teṣu janakatanayāsnānapuṇyodakeṣu | punaḥ kathaṃbhūteṣu snigdhacchāyataruṣu sni(5)[[gdha]]〈〈.. .. .. .ā〉〉cchāyā | yeṣāṃ rūṇā teṣu snigdhacchāyātaravaḥ | snigdhācchāyātaravo (!) yeṣu tāni sni〈〈|〉〉gdhacchāyātarūni teṣu snigdhacchāyātaruṣu | punaḥ kathaṃbhūto yakṣaḥ svādhikāra(fol. 2r1)pramattaḥ svādhikārāt svavyāpārāt pramattaḥ bhraṣṭaḥ svādhikārapramattaḥ punar api kathaṃbhūto ʼsau yakṣaḥ | aṣṭaṃgamitamahimā yināsaṃgamitamahimā〈〈.i .ā .. .. ..〉〉<ref name="ftn2">Read: | yenā° i.o. yinā°.</ref> śāpe(2)na nigrahena kasya bhartuḥ svāmino viśravaṇasya | kathaṃbhūtena 〇 sāpena kāntāvirahagu[[ru]]ṇā kāntāyāḥ viraho kāntāviraha[[ḥ]] tena guruṇā duḥsahakāntāvi(3)rahagu[[ru]]ṇā bhartu sāpena aṣṭaṃgamita[[mahimā]] svādhikāra〈〈ḥ〉〉pramattaḥ kaś cid ya〇kṣaḥ janakatanayāsnānapuṇyodakeṣu snigdhacchāyātaruṣu rāmagiryyāśrameṣu cakre kṛtavān kā(4)n kāṃ vasatiṃ sthitiṃ || || pravāsavipralambho nīyaśṛṃgārā (?) 1 || 〇
tasminn adrau kati cid abalāviprayuktaḥ sa kāmī
nītvā māsān [[ka]]nakavalayabhraṃsariktaprakoṣṭhaḥ ||
(5) āṣāḍhasya prathamadivase megham āśliṣṭasānuṃ
vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa ||
|| dadarśa darśitavān ko ʼsau yakṣaḥ kaṃ meghaṃ ambuvāhaṃ | kathaṃbhūtaṃ āśliṣṭasā(fol. 2v1)nuṃ āliṃgitasānuṃ | punaḥ kathaṃbhūtaṃ | ... (fols. 1v1–2v1)
End
tām āyuṣman mama ca vaca〈〈na〉〉nād ātmanaś co(2)pakartuṃ
brūyād evaṃ tava sahacaro rāmagiryāśramāstaḥ (!) |
avyāpannaḥ ku〇śalam abale pṛcchati tvāṃ viyuktaḥ
pūrvvābhāṣyaṃ sulabhavipadāṃ prāṇinām evad (!) eva ||
|| brūyāt ucyāt | kāṃ (3) tāṃ matpriyāṃ | he āyuṣman he 〈〈ā〉〉kuśalin | kiṃ tat evaṃ etat || ka〇smāt vacanāt vākyāt | kasya mama ca me | ātmanaś svasya ca | kiṃ kartuṃ upakārāya | he abale sakhi (4) pṛcchati | ko sau sahacaraḥ | bharttā | kasya tava bhavatyāḥ | kiṃ tatkuśala (!) kṣemaṃ kāṃ pṛcchati bhavatīṃ | tvāṃ yato yasmāt kāraṇāt pūrvvābhāṣyaṃ pratham (!) pṛcchanīyaṃ | etad eva bhava〈〈tyi〉〉ti (5) prāṇīnāṃ manuṣyāṇāṃ | kathaṃbhūtānāṃ sulabha[[vi]]padānāṃ vipadāṃ āpadgatānāṃ || 105 ||
aṅgenāṃgaṃ pratanu tanunā gāḍhataptena taptaṃ
sāsreṇāsraṃdrutam (!) abhiratotkaṇṭham utkaṃṭhitena |
uṣṇocchvā‑ (fol. 50v1–5)
Microfilm Details
Reel No. A 22/8
Date of Filming 02-09-1970
Exposures 60
Used Copy Berlin
Type of Film negative
Remarks Fol. 1r, a leaf with a single stanza, and fols. 1v, 2r and 2v (on exps. 55 and 57–59) were microfilmed after the end index card; two notes are microfilmed on exps. 54 and 56: “Missing foll. in A 22/8 Continued” and “Find Out Missing Foll. 1 and 2. Retake Of A 22/8”; fols. 17v–18v are microfilmed twice on exps. 16–17; fol. 24v is microfilmed twice with different verso sides of two leaves (fols. 25r and 26r) on exps. 25–26; on exps. 38–39 appear fols. 37v–25r and 25v–38r.
Catalogued by DD
Date 12-12-2003
<references/>