A 286-6 = A 220-13 Śataślokīṭīkā

From ngmcp
Revision as of 15:45, 19 October 2013 by TG (talk)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 220/13
Title: Śataślokī
Dimensions: 23 x 10.5 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3085
Remarks: b Vopadeva, w Sopajña vyākhyā, A 286/6; +A 216/6=s


Reel No. A 286/6 = A 220/13

Inventory No. 63585

Title Śataślokīṭīkā

Remarks Vopadeva's commentary on his own work Śataślokī

Author Vopadeva

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.0 x 10.5 cm

Binding Hole(s)

Folios 10

Lines per Folio 12–20

Foliation figures in the upper left-hand margin and the lower right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/3085

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

āyurvedavidāṃ deva yā purārogyadaṃ raviṃ ||

natvā nijāṃ śataślokīṃ vyākhyāmi bhiṣajāṃ mude///

dvijatārakādhipatir apyeti kṣapeśaḥ kṣayakṣīṇāṃgaḥ

śaraṇaṃ śaraṇyagaṇanāgraṇyaṃ yamarttirchide ||

taṃ devaṃ taraṇiṃ praṇamya ru/// khyāya kūrmmaḥ

śataślokīṃ ṣoḍaśakoktacūrṇaguṭikālehyājyatailodakāṃ ||

|| kurmaḥ || vayaṃ racayāmaḥ || kāṃ śataślokīṃ śatasya ślokānāṃ samāhāraḥ śataślokī tāṃ | kīdṛśīṃ | ṣoḍaśetyādi | cūrṇaṃ ca guṭi ca haśca ājyaṃ ca tailaṃ ca udakaṃ ca tāni ṣoḍaśakair uktāni cūrṇādīni yasyāṃ sā tathā tāṃ | udakaṃ kvāthaḥ | ṣoḍaśakaḥ ṣoḍaśānāṃ gaṇaḥ | kim arthaṃ saukhyāya sarujāṃ | rogiṇāṃ || kiṃ kṛtvā praṇamya | prakarṣeṇa natvā | kaṃ taraṇiṃ sūryaṃ | kīdṛśaṃ devaṃ | taṃ kaṃ yaṃ śaraṇām(!) eti | kaḥ kṣapeśaḥ caṃdraḥ | kim arthaṃ arttichide | pīḍānivṛttyai | kīdṛśaḥ san kṣaya kṣīṇāṃgaḥ kṣaye rājayakṣmaṇāṃ | kṣīṇam aṃgaṃ yasya sa tathā | (fol. 1v1–7)


End

plīhā plīhodaraṃ | tatra iti evaṃ vidhākaṃ sābhayāṃ kasāharītakī namaki harāsā vā ⟪.. .. .. .. .. .. .. .. .. ⟫ri dvitulasikatā drabhiyā pātrapāko mānītulyaṃ jalapala punaḥ kṣau ikṣuḥ pratuṃgā /// vṛ yaśi vāhatiṃ sā gulma hṛdṛkya sakhā sakṣaya jaṭhara dvidradhīpīna sāstraṃ || 6 || || vāsā vāri dvitulaṃ /// karīro ekā tulī | abhūyā pātraṃ | harītakīcūrṇāṃṭakaṃ eṣāṃ pāka avalehīkaraṇaṃ | kṣaudrān mā nyāsa /// (fol. 10v17–20)


Colophon

Microfilm Details

Reel No. A 286/6 = A 220/13

Date of Filming 03-03-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 22-11-2011

Bibliography