A 302-5 Mahābhārata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 302/5
Title: Mahābhārata
Dimensions: 33.5 x 13 cm x 193 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Mahābhārata
Date: NS 1886
Acc No.: NAK 2/169
Remarks: Śalyaparvan/Gadāparvan
Reel No. A 302-5 Inventory No. 31341
Title Mahābhārata and Mahābhārataṭīkā
Remarks The text covered is part of Śalyaparvan with a commentary on it in Nepali language.
Author attributed to Vyāsa
Subject Mahābhārata
Language Sanskrit, Nepali
Manuscript Details
Script Devanagari
Material paper
State incomplete; missing folios: 2, 12–14 and 136–139
Size 33.5 x 13.0 cm
Folios 185
Lines per Folio 11–13
Foliation figures in the upper left-hand margin under the abbreviation gadā. (somewhere ga. pa.) and in the lower right-hand margin under the word guruḥ (somewhere rāma) on the verso
Scribe Vijayānanda
Date of Copying SAM 1886
Place of Deposit NAK
Accession No. 2/169
Manuscript Features
The text starts from 29th adhyāya of Śalyaparvan and runs up to the end of the Śalyaparvan (till 64th adhyāya). Those adyāyas are known as Tīrthayātrā(upa)parvan (29–53 adhyāyas) and Gadāyuddha(upa)parvan (53–64 adhyāyas) (POONA EDITION).
A folio, smaller than the other folios and written with a different hand containing Nepali commentary of the missing folio (fol. 2) appears between fols. 1 and 2.
Other five same folios having foliation (12, 13 14, [1]33 and [1]34 in the upper left-hand margin (also in reverse order) appear between fols. 11–15 and 132–135 as regular folios. Those folios contain the commentary of the root text of the missing folios. It is possible that somebody tried to fill up the missing text but wrote commentary portion only.
Fol. 193v is dimmer than the rest of folios.
Excerpts
«Beginning of the root text:»
dhṛtarāṣṭra uvāca || ||
hateṣu sarvasai(!)ṣu pāṇḍuputrai raṇājire ||
mama sainyāvaśiṣṭās te kim akurvata saṃjaya || 1 ||
kṛtavarmā kṛpaś caiva droṇapu[[tra]]ś ca vīryavān ||
duryodhanaś ca maṃdātmā ⟪‥‥‥‥‥⟫ rājā kim akarot tadā || 2 ||
saṃjaya uvāca ||
saṃpradravatsu dāreṣu kṣatriyāṇāṃ mahātmanāṃ ||
vidrute śibire śu(!)nye bhṛśodvignās trayo rathāḥ || 3 || (fol. 1v5–7 and )
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ ||
śrīśāradāyai namaḥ ||
śrīgurave namaḥ ||
śrīkṛṣṇāya nama ||
śrībhīmasenāya namaḥ || ||
rājā dhṛtarāṣṭra[[kana saṃ]]jayale kahyākā śalyaparvakā sabai vṛttāṃta suni pheri gadāparavamā bhayāko vṛttānta suṃnānimitta saṃjayakana ājñā garchan || he saṃjaya raṇabhūmimā pāṃḍukā chorāharule hāmrā sabai sainya mārdā bāki †sekharahanyāharule† kyā puruṣārthakana garyā || 1 || (fol. 1v1–4)
«End of the root text:»
rājñās(!) tu vacanaṃ śrutvā kapas sā(!)rava(!)tas tataḥ ||
drauṇīṃ rājño niyogena senāpatye bhyaṣecayat || 40
śo(!) bhiṣikto mahārāja pariṣvajya nṛpottamaṃ ||
prayayu siṃhanādena diśaḥ sarvā (vi)nādayan || 41 ||
duryyodhano pi rājeṃdra so(!)ni(!)taughapariplutaḥ ||
tāṃ niśāṃ pratipede tha sarvabhūtabhayāvahāṃt(!) || 42 ||
apakramya tu te tūrṇaṃ tasmād āyodhanā(!) nṛpa ||
śokasaṃvignamanaśaś ciṃtādhyānaparābhavam || 43 || || || (fol. 193r7–8 and 193v5–6)
«End of the commentary:»
saṃjayale rājā dhṛtarāṣṭrakana sunāudā bhayā sohi vṛttāṃta vaiśaṃpāyanale janmejayakana sunāyā sohi vṛttāṃta sūtapaurāṇikale saunakādiharukana sunāudā bhayā || 43 || || (fol. 193v4 and 8–9)
«Colophon of the root text:»
iti śrīmahābhārate satasāsryāṃ(!) ve(!)yāsikyāṃ saṃhitāyāṃ gadāparva saṃpūrṇam || || śubham || (fol. 193v7)
«Colophon of the commentary:»
iti śrīmahābhārate sa(tasā)hasryāṃ vaiyāśikyāṃ saṃhitāyāṃ bhāṣāṭīkāyāṃ gadāparva sampūrṇam agamat || ||
śubham astu śrīr astu ||
śrīkṛṣṇaprītir astu || ||
saṃvat 1886 sālamiti (agra)haṇaśudi(!) 11 roja 1 likhitam idaṃ pustakaṃ vijayānaṃdena || || śubham || (fol. 193v9–11)
Microfilm Details
Reel No. A 302/5
Date of Filming 26-03-1972
Exposures 205
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of the fols. 1v, 6, 12, 19v–20r, 43v–44r, 55v–56r, 79v–80r, 110v–111r, 123v–124r, 143v–144r, 183v–184r, 185v–186r and 188v–189r
fols. 4–11 are in reverse order
Catalogued by RK
Date 11-12-2007
Bibliography