A 371-14 Candrāloka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 371/14
Title: Candrāloka
Dimensions: 23.5 x 10.7 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/7103
Remarks:
Reel No. A 371-14 Inventory No. 14616
Title Candrāloka
Author Jayadeva
Subject Sāhitya
Language Sanskrit
Text Features importance of metaphor
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 23.5 x 10.7 cm
Folios 21
Lines per Folio 8
Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the title; candrāva./ candrālo and śivam
Scribe Vijayarāma Jośī
Date of Copying SAM 1813
Place of Deposit NAK
Accession No. 5/7103
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
uccair asyati maṃdatāmarasatāṃ jāgratkalaṃkairava
dhvaṃsaṃ hastayate ca yā (2) sumanasām ullāsinī mānase ||
duṣṭodyanmadanāśanārccir amalā lokatrayīdarśikā
sā ne(3)tratritayaṃvakhaṃḍaparaśor vāgdevatā dīvyatu || 1 ||
haṃho cinmayacittacaṃdramaṇayaḥ saṃvarddhayaddhaṃ (4) rasān
re re svairiṇi nirvicārakavite māsmat prakāśī sbhava ||
ullāsāya vicāravaṃcini(5)cayālaṃkāravārāṃnidheś
caṃdrālokamayaṃ svayaṃ vitanute pīyūṣavarṣaḥ kṛtī || 2 || (fol. 1v1–5)
End
jayaṃti yājñi(2)ka śrīman mahādevāṃgajanmanaḥ ||
sūktapīyūṣavarṣasya jayadevakaver giraḥ || 6 ||
mahādevaḥ (3) satrapramukhamakhavidhyaikacaturaḥ
sumitrā tad bhakti praṇihitamatir yasya pitarau ||
praṇīta(4)s tenāsau sukavi jayadevena (5) ⟪racite ciraṃ caṃdrālokaḥ sukhayatu mayūṣaḥ sumana⟫ daśabhiś
ciraṃ caṃdrālokaḥ sukhayatu mayūṣair daśadiśaḥ || 7 || (fol. 21r1–5)
Colophon
iti śrīpīyūṣavarṣapaṃḍI(6)ta śrījayadevaviracite caṃdrālokālaṃkāre abhidhāsvarūpābhidhānonāma daśamo ma(7)yūkhaḥ || samāptoyaṃ graṃthaḥ || saṃvat 1813s varṣe māghaśukla 13 likhitaṃ jośī vijayarāmeṇa (fol. 21r5–7)
Microfilm Details
Reel No. A 371/14
Date of Filming 15-06-1972
Exposures 22
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 16-06-2005
Bibliography