A 40-16 Ṣaṭsāhasra(kulālikāmnāya)ṭippaṇī
Manuscript culture infobox
Filmed in: A 40/6
Title: Ṣaṭsāhasra[kulālikāmnāya]ṭippaṇī
Dimensions: 32.8 x 7 cm x 133 folios
Material: paper?
Condition: damaged
Scripts: Maithili; none
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/429
Remarks: =A 995/3
Reel No. A 40/16
Inventory No. 36489
Title Ṣaṭsāhasra[kulālikāmnāya]ṭippaṇī
Remarks
Author
Subject Śaktitantra
Language Sanskrit
Manuscript Details
Script Maithili
Material palm-leaf
State incomplete and damaged
Size 33.5 x 7.5 cm
Binding Hole 1, centre-left
Folios 133
Lines per Folio 6–7
Foliation figures in the left margin of the verso
Place of Deposit NAK
Accession No. 5-429
Manuscript Features
Missing folios are 1–5, 9 and 87.
Excerpts
Beginning
++khinī ṣaṣṭhā maṇisu śiroratnasundarī || 8 ||
kriyāṣaṭkaṃ | ghaṭasnāne || udarasnāne | vyāpinyā nirgga(taṃ) ///
++ryeṇa || 5 || śaktyā vinirgataṃ || hṛdi sthāne siddha〇catuṣkaṃ || 4 ||
napaphababha || ..///
mā jyeṣṭhā raudrī ambikā || || nādasthānāt nirggataṃ 〇maṇḍanatritaye⟪na⟫ trikoṇasthāne ///
(ri)ṅśorddhagai(r) varṇṇaiḥ catuḥkhaḍgabhṛ(śo)ntagaiḥ |
dvikaṃsa〇ptadaśaṃ śeṣaṃ ekaikāya trikaṃ trikaṃ | (cchāyā)///
ṅśativarṇṇāḥ kādināntyāḥ | aṣṭāviṅśadbhedakramaṃ | 〇 (first exp. 1v1–5)
prathamākṣaraṃ sasahajākṣaraṃ kathyate | krodhaṃ ka śvetaṃ | pa | etayor udbhava utpannaṃ varṇṇaṃ | akṣaraṃ | niṣkalaṃ | kalābhir yasmān kṛtaṃ | tena kāraṇena śabdān ku(ryā)///
(2) śrīkaṇṭhiny āditaḥ kṛtvā tripādinyāvasānakaṃ
catuṣkā〇dikṛtaṃ tais tu aṣṭāviṅśaṃ padakramaṃ |
śrīkaṇṭhiny ādir yeṣāṃ | śrīkaṇṭhinī (.ā) kriyāśakti/// (3) tripādiny o | au | avaśānan (!) antaṃ | a ā I ī u ū ṛ 〇 ṝ ḷ ḹ e ai o au || 14 || ebhiḥ śaktibhiḥ kṛta (!) a⁅ṣṭāviṅśa⁆ṃ kramaṃ || kathaṃ || /// (4) kaṃ | yathā akāreṇa kakha | ākāreṇa gagha | etat pīṭha〇catuṣkaṃ | unmanīśajñād vinirgga⁅taṃ⁆ /// (5) +raiḥ kṛtaṃ yat aṣṭāviṅśaṃ kramaṃ | kakārādi lakārāntaṃ yāvat | (exp. 2 bottom 1–5)
siṃhavaktraḥ | ṛ pratiṣṭhā lalāṭasiṃhāsanasthāne | mahābalaḥ || 3 || ḷ vidyā lalāṭasiṃhāsane || 4 || mahā〇kālaḥ | ḹ sānti lalāṭasiṃhāsane || 4 vāmorddhagāś caturbhālaṃ kapālaṃ | ekavaktraḥ | khagrasanī kamaṭhe nibhe || siṃhāsane || 8 || bhairavī | ca priyada〇rśanī netradvayāṃ siṃhāsane || 7 pracaṇḍa iti | guhyu(!)śaktir nāsāsiṃhāsane || 8 || ete putrāḥ || 8 || ādhārīśa saha || 9 || asya mantraḥ |
nirāśraya〇tritayaṃ | nirāśayaṃ haḥ | tasya tṛtīyaṃ ṣaḥ | antīrhinaṃ(!) ā | antarikṣaṃ || ○ || evaṃ vyā°° | iti putrāḥ || (fol. 8v1–4)
End
yathā tasya madhye | tu ṣaṭsūtrā〇 dakṣiṇottaragā kāryā tṛkoṇasya samam bhāgañ cintya sūtraṃ pātayet | yena suśobhana(!) bhavati | katha(!) yathā || iti dakṣiṇottarayā ṣa(!)sūtrāṇi datvā〇 anyakathaṃ pātayet | iti prathamaṣaṭkasūtravidhi(!) | anyaṣaṭkaṃ yathā paścimottaragā ṣaṭka iti | tasya tṛkoṣasya vinyastaṣaḍrekhasya | anyaṣaṭsūtrāḥ pātayet kathaṃ | paścimottaragāḥ tasya tṛkoṇasya paścimabhāgam avalambya nairityasamīpārabhyo (fol. 140v5–7)
Last available colophon
iti ṣaṭsāhasre saptaviṅśatimaḥ paṭalaḥ || (fol. 133r7)
iti ṣaṭsāhasre aṣṭāviṅśatimaḥ paṭalaḥ || (fol. 139v7)
Microfilm Details
Reel No. A 40/16
Date of Filming 27-09-70
Exposures 139
Used Copy Berlin
Type of Film negative
Remarks = A 995/3
Catalogued by DA
Date 05-11-2004