A 465-55(1) Svasthānīparameśvarīvratakathā
Manuscript culture infobox
Filmed in: A 465/55
Title: Svasthānīgrahadānavākya
Dimensions: 24.2 x 9.5 cm x 9 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/524
Remarks:
Reel No. A 465-55(1)
Inventory No. 73846
Title Svasthānīparameśvarīvratakathā
Remarks This is the first part of a MTM which also contains the text Grahadānavidhi; In the Preliminary title list the title was given as Svasthānῑgrahadānavākya combining both texts.
Author
Subject Purāṇa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyasaphu
State incomplete and damaged (rat-eaten)
Size 24.2 x 9.5 cm
Binding Hole
Folios 9
Lines per Folio 8
Foliation
Place of Deposit NAK
Accession No. 1/1696/524
Manuscript Features
Excerpts
Beginning
/// śrīsvasthānīdevyai ||
śuddhasphaṭikasaṃkāśaṃ, trinetraṃ dhyānarūpiṇaṃ |
praṇamya śirasā pṛ(2)(cchat pā)rvvatīparamēśvarī || ||
thatheṃ pūrvva kārasa, kailāsaparvvatasa, śrīmahādeva, pārvvatīo ne(3)(hma bi)jyāṅāva core, pārvvatīna mastaka namra jusyaṃ namaskāra yāṅāva, khaṃ ṅeṅā, gathigva mahādeva (4) atinirmmala sphaṭikayā varṇṇathyaṃ, mikha svagvaḍa dhararapu, sadāsarvvadā dhyāna svarupana bijyā(5)ka, mahāsundara khvāra, thathiṃgva mahādevayāke chuchinaṃ khaṃ ṅeṅā, parvvatīna || || (exp. 2:1–5)
End
varṣe varṣe vrataṃ kuryāt, svasthānīvratam ācaret ||
gośatañ ca (5) sahasrañ ca, pariskāraṃ vibhūṣitaṃ ||
kanyādānādanañ ca, vājivāraṇakoṭibhiḥ ||
dāsa dāsa thva vrata (6) dāne thva svasthānīyā vrata cararape, thvayā phala sāmānya maṣu, sā śarachi 100 dāna yāṅāyā puṇya, hana (7) sā dvarachi alaṃkāraṇa sahitana dāna yāṅāyā puṇya, kanyādāna, annadāna, sarā dvarachi dāna (8) kisi dorachi dāna yāṅāyā puṇya rāka || ||
vastraratnamahīdāna, tilakāñcanam eva ca |
rājasu (exp. 6b4–8)
Microfilm Details
Reel No. A 465/55a
Date of Filming 27-12-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 2–6; Reel No. is written A 465/45 by mistake in card catalogue.
Catalogued by KT/JM
Date 14-07-2005