A 466-7(1) Svasthānīvratapūjā
Manuscript culture infobox
Filmed in: A 466/7
Title: Svasthānīvratapūjā
Dimensions: 19 x 6.7 cm x 8 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/234
Remarks:
Reel No. A 466-7
MTM Inventory No. 74260
Title Svasthānīpūjāvidhi
Remarks This is the first part of a MTM which also contains an unknown text.
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyasaphu
State incomplete
Size 19.0 x 6.7 cm
Folios 7
Lines per Folio 6
Place of Deposit NAK
Accession No. 1-1696/234
Manuscript Features
Excerpts
Beginning
....... śikhayai namaḥ ||
oṃ vande candravadanī netratrayāya namaḥ ||
devīvarakāminī astrāya (4) namaḥ ||
evaṃ hṛdayādi nyāsa || ||
jalapātrapūjā ||
oṃ gaṃgāyai namaḥ ||
oṃ yamunāyai 2 || (5)
oṃ sarasvatyai namaḥ ||
āvāhanādi dhenumudrā || || (exp. 2:3–5)
Extracts
dhyāna ||
oṃ suvarṇṇavarṇṇadīptā(3b1)bhā, trinetrā kamalānanā |
siṃhāsana samāsīnā, sarvvālāmkāla bhūṣitā ||
nīlotpa(2)labhayā(!) vāme, dakṣine varadā subhā ||
khaḍgacarmmadharā corddhaṃ, vāmadakṣiṇayoḥ kra(3)māt |
caturbhujaṃ tu māṃ tatra, pūjayed vṛkhaketanaṃ ||
evaṃ dhyātvā prayannena, svasthānī(4)jagadīśvarau || || (exps. 3t6–3b4)
End
sarvvāraṃkārabhūṣāṃgī sarvvalakṣṇasaṃyutā |
sarvvasiddhipra(4)dā devi vaṃditā sarvvamaṃgalā ||
rudraprayatamā nityaṃ .... sthiti hetave |
prala(5)yasthiti samutpannaṃ vaṃditām aṃbikeśvarī ||
jagaddukhāpahārī ca lakṣmīsaṃtāna (6) .... (exp. 7:3–6)
Microfilm Details
Reel No. A 466/7a
Date of Filming 27-12-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 2–7.
Catalogued by JM/KT
Date 12-05-2006