A 49-16 Kālajñāna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 49/16
Title: Kālajñāna
Dimensions: 28 x 5 cm x 3 folios
Material: palm-leaf
Condition: complete
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Śaivatantra - used only in early entries
Date:
Acc No.: NAK 3/362
Remarks: some version of the Kālottaratantra
Reel No. A 49-16 Inventory No. 28922
Title Kālajñāna
Remarks Some version of the Kālottaratantra
Subject Śaivatantra/ Śaivāgama
Language Sanskrit
Text Features
Manuscript Details
Script Nagari
Material palm-leaf
State complete
Size 34.5 x 6 cm
Binding Hole 1, in centre-left
Folios 3
Lines per Folio 4
Foliation figures in the left margin of the verso
Place of Copying
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 3-362
Used for Edition no/yes
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śivāya ||
dehasthaḥ sakalaḥ jñeyo niṣkalo dehavarjitaḥ |
vyāpyavyāpakarūpeṇa sarvvataḥ samavasthitaḥ ||
haṃsa haṃsa iti yo brūyāt haṃso devaḥ sadāśivaḥ |
guruvaktrāt tu la〇bhyeta pratyakṣaṃ sarvvatomukhaṃ ||
tilānāṃ ca yathā tailaṃ puṣpe gaṃdha (!) samāsṛtaḥ |
puruṣasya śarīre smin sa bāhyābhyantarasthitaḥ |〇
ulkāhasto yathā kaś cit dravyam ālokya tāṃ (!) vrajet |
jñānena jñeyam ālokya tathā jñānaṃ parityajet | (fol. 1v1–4)
End
guhyād guhyataraṃ guhyaṃ gūhitavyaṃ 〇 prayatnataḥ |
nāśiṣyāya pradātavyaṃ nāputrāya kathaṃ cana |
devāgnigurubhaktāya śāntāya ca tapasvine |
śivāmṛtaṃ samākhyā〇taṃ satyaṃ satyaṃ mayā tava |
evaṃ jñātvātu medhāvī vicarasva yathā sukhaṃ |
gṛhastho brahmacārī ca vānaprastho tha bhaikṣukaḥ |
yatra tatra sthito jñānī paramākṣaravit sadā |
viṣayī viṣayāśakto yāti dehāntike śivaṃ |
jñānād devasya śāstrasya pāpāśakto pi mānavaḥ |
brahmahatyāsvamedhādyaiḥ puṇyapāpair nna lipyate |
codako bodhakaś caiva mokṣakas tu paraḥ smṛtaḥ |
ity etat trividhā (!) 〇 jñeyo ācāryas tu mahītale ||
codako darśayen mārggaṃ bodhaka sthānam ādiśet |
mokṣakas tu paran tatvaṃ yaṃ 〇 jñātvā na nivarttate || ○ || (fol. 3r2–v3)
Colophon
iti kālajñānaṃ śrīīśvarabhāṣitaṃ samāptaṃ || ❁ || (fol. 3v3–4)
Microfilm Details
Reel No. A 49/16
Date of Filming 20-10-70
Exposures 5
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 21-03-2005
Bibliography