A 620-3(1) Jujupanisa yihiyā paripāṭi
Manuscript culture infobox
Filmed in: A 620/3
Title: Pīṭhapūjāvidhi
Dimensions: 22 x 9 cm x 25 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/89
Remarks: = A 1241/33?
Reel No. A 620/3a
MTM Inventory No. 53315
Title Jujupanisa yihiyā paripāṭi
Remarks This is the first part of a MTM which also contains the text the Gathāmugala caturdaśīkuhnu jhale boye vidhi and others.
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Text Features A 620/3a, A 620/3b, A 620/3c, A 620/3e and A 620/3f are ritually interrelated.
Manuscript Details
Script Newari
Material thyasaphu
State complete
Size 22.0 x 9.0 cm
Binding Hole
Folios 25
Lines per Folio 7–9
Foliation
Date of Copying SAM (NS) 860
Place of Deposit NAK
Accession No. 1/1696/89
Manuscript Features
This manuscript contains the following texts:
- A 620-3(1) Jujupanisa yihiyā paripāṭi
- A 620-3(2) Gathāmugala caturdaśīkuhnu jhale boye vidhi
- A 620-3(3) Alini kāye vidhi
- A 620-3(4) (Mahādevabhairavādi ājñāmantra)
- A 620-3(5) (Vivāhādikarmoddeśa vākya)
- A 620-3(6) Gaṇeśa lite kramapūjāvidhi
Excerpts
Beginning
❖ śrīguruve namaḥ ||
śrīśrīrājāpanisa yihi ṅālaṅāsyaṃ piṭhipūjā yāya māla || hṅapāṃ (2) deguli chedisa bali biya || [[ pūrvvasevā gaṇeśake]] yajamāna puṣpabhājana yācake || adyādi || vākya || [[yajamānasya yathānimitta]] śrī 3 (3) iṣṭadevatārādhana nimittaṃ || stotra || aikāra || namaste || yāsāntakāgni || aindra(4)syaiva || siddhir astu kriyārambhe || tyādi || yathāvāṇatyādi || puṣpabhājanaṃ samarppāyāmi namaḥ || (exp. 5t1–4)
End
thanali || savīna dāyakaṃ (2) pyākha huyakaṃ || yajamā ukhavana || kuyakāvaṃ || vaye || mulacukato || ۞|| ❖ pehnuko(3)hnu || sadāyāthe || nityapūjā yāye || bali thvayāva || melānevala || triśūra || chatra (4) sthāna laṃkhusa || yoginī || dumāju || cāmuṇḍā kalaṃkasa || gvaḍajā laṃ yināyasa || ba(5)li || balilohasa || yināya chatra || asta maṃtra || visarjjana yāṅāva te || thvanaṃli || (6) yināya litalavane || || ۞||
(exp. 19t1–6)
Colophon
iti śrīśrījujupanisa || yihi(7)yā || palipāti juro ||
saṃvat 860 āṣāḍha śukrapakṣe pratipatithau daityagu(19b1)ru || vāraṣya ||
liṣitaṃ saṃpūrṇṇaṃ samāptāḥ || ||
❖ rājāpanisa bodhānana caturthikuhnu yināya lite || cyāhnu[[da]]kuhnu budhāna bekuhnu śrīśrī (3) dumājuske śastradīkṣā biya māla upādhyā bhājuna, ācāryyana pūjā yāya māla || kvaṭala pu(4)jā ju 1 || dalapātā saṃphudā || mukasila tu gvāla || vādyaṃ māla || dakṣiṇā chāyake, brāhmanapanistaṃ (5) biyake || siṃdra chāyake bājana thāyake || pyākhana dakva casāra thāṃ 2 || [[lāyake ||]] yināya kāye kaṃtha || (6) thākula kuhmala pa(thamasa) || yākāta julaśā || yapikhelasaṃ kāye || nihmaya (7) julasā || lu yiṇāya kāye || śohmasa julasā ||
thava thava sthānasaṃ kāye || thvate yiṇā(8)ya kāye kaṇṭha || || (exp. 19t6–19b8)
Microfilm Details
Reel No. A 620/3a
Date of Filming 29-08-1973
Exposures 30
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 5–19.
Catalogued by JM/KT
Date 01-02-2007