A 624-11(1) Gṛhapratiṣṭhāvidhi
Manuscript culture infobox
Filmed in: A 624/11
Title: Vāstupūjāprayoga
Dimensions: 25.5 x 10.5 cm x 24 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2174
Remarks:
Reel No. A 624-11(1)
Inventory No. 85779
Title Gṛhapratiṣṭhāvidhi
Remarks This is the first part of a MTM which also contains the text the Hāthārapūjāvidhi, Caṅguyā dhvajā chāyāyā vidhi and others.
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyāsaphu
State complete
Size 25.5 x 10.5 cm
Binding Hole
Folios 22
Lines per Folio 21
Foliation
Date of Copying SAM (NS) 802
Place of Copying Bhaktapur
King Jitāmitra Malla
Place of Deposit NAK
Accession No. 1/1696/2174
Manuscript Features
The MS contains the following texts:
- A 624-11(1) Gṛhapratiṣṭhāvidhi
- A 624-11(2) Hāthārapūjāvidhi
- A 624-11(3) Caṅguyā dhvajā chāyāyā vidhi
- A 624-11(4) Kvāche mūla pāṭabali pūjāvidhi
- A 624-11(5) Māṃsāhutividhi
- A 624-11(6) Cheṃyā vāstupūjāvidhi
- A 624-11(7) Gṛhavāstusthirobhavavākya
Excerpts
Beginning
❖ atha gṛhapraristhāvidhi rikṣa(2)te ||
che śakaleṅa kvathā dakva bā (3) thele māla ||
yajamāna khaṛ snā(4)na yācake || vasape vidhi ||
kala(5)śa tāhārapva gvaḍa 1 || pu 1 māca || (6)
hnasakana || sindhramuṅa || kvaṭo (7) pūjā ju 1 ||
tāya paṭavāsa || dhū(8)nī yitāra || cekana ||
jajamakā (9) pu 50 || svāna, sesā ||
matākṛ (10) phaṃ 2 || jā pūjā dvadu 24 ||
na'u(11)tri 24 || bhujāvana 3 || merā(12)nevaṭa gvarajā ||
gogrāsa || ku(13)hmara bhujā ||
thāyayā viśeṣa(14)ṇa bali mālakva || (exp. 3right1–14)
End
thvanaṃli cupya(10) pūjā || paśutarppaṇa ||
bukana (11) chāya || tarppaṇa || dakṣiṇā yāca(12)ke ||
bali visarjjana yāṅāva ba(13)li choya thāya 2 sa ||
kuhmara (14) pūjā bāhikana sakalyaṃ choya (15) ||
yajamāna svastikasa te || ka(16)lasābhikṣaka ||
nṛvachana || hna(17)sakana tayāva ||
kalaśa laṃkha(18)na hāya || ceta ||
sindra mohanī (19) sagvana svāna biya ||
ārati (20) patisthā || kuhmara pūjā choya || (21)
sākṣi thaya(!) || kalasayā ada(7right1)vāra dathu dharīṅasa te ||
thvate(2)nali dhunaṅāva || bhojya yācake (3) ||
pehnuto yajamāna dane māla || (4) naya māla || (exp. 7left9–right4)
Colophon
iti gṛhapravesa(5)vidhi samāpta || e ||
Written in second hand
samvat 802 ākhādha vadi 8 śrīśrī(6)sumati jaya jitāmitramallana dayakā (7) juroṃ || śubhaṃ || (exp. 7right4–7)
Microfilm Details
Reel No. A 624/11a
Date of Filming 12-09-1973
Exposures 27
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 3right–7right.
Exps. 14 and 15, 17 and 18 are two exposures of the same folio.
Catalogued by JM/KT
Date 20-02-2007