A 624-11(3) Caṅguyā dhvajā chāyāyā vidhi
Manuscript culture infobox
Filmed in: A 624/11
Title: Vāstupūjāprayoga
Dimensions: 25.5 x 10.5 cm x 24 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2174
Remarks:
Reel No. A 624-11(3)
Inventory No. New
Title Caṅguyā dhvajā chāyāyā vidhi
Remarks This is the third part of a MTM which also contains the text the Gṛhapratiṣṭhāvidhi, Hāthārapūjāvidhi and others.
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyāsaphu
State complete
Size 25.5 x 10.5 cm
Binding Hole
Folios 22
Lines per Folio 21
Foliation
Place of Deposit NAK
Accession No. 1/1696/2174
Manuscript Features
The MS contains the following texts:
- A 624-11(1) Gṛhapratiṣṭhāvidhi
- A 624-11(2) Hāthārapūjāvidhi
- A 624-11(3) Caṅguyā dhvajā chāyāyā vidhi
- A 624-11(4) Kvāche mūla pāṭabali pūjāvidhi
- A 624-11(5) Māṃsāhutividhi
- A 624-11(6) Cheṃyā vāstupūjāvidhi
- A 624-11(7) Gṛhavāstusthirobhavavākya
Excerpts
complete transcript
❖ tato caṅgusa dhvajā chāyāyā (4) vidhi ||
yajñamaṇḍapasa bali bi(5)ya || pāta 1 kvātache || pāṭa 1 ca(6)ṇḍeśvarī || pāṭa 1 bhairava || pāta (7) 1 kāphāti vārāhi mūlana || (8) pāṭa 1 kāti mahālakṣmī mūla(9)na || pāṭa 1 nāṭeśvara || pāṭa 1 (10) etā vaiṣṇavī mūlana || pāṭa 1 (11) thānarākhu || pāṭa 1 karaṃka || (12) pāṭa 1 dumāju || pāṭa 1 taleju (13) || 11 || || dhvajā chāravānaṅā(14)o || svabhiṅa diga pūjā vane (15) svathānayā, ācāryana || svabhi(16)ṅa paṃcopacāra pūjā yāya || pa(17)śutarppaṇa || bukana chāya || dakṣi(18)ṇā yācake || svāna kvakāya || (19) bali thoya || sākṣi thaya(!) || dugu (20) hmaṃ 3 mesa hmaṃ 1 || samataṃ dhuna(11right1)ṅāva rātrī kaumārī yāga vidhi (2) theṅa biya || hmaṃ 1 haṃsa || || santi li socākakherasa khā(3)sisa jā thuyake || bhevata pā(4)ṭa 3 || mūla dathu kṣetra || javalā (5) kaṃphāti vārāhi mūlana || kha(6)valā, etā vaiṣṇavī mūlana || sa(7)maya ju 3 || gvaḍa 3 dhārā || dāte (8) java khava bosyaṃ te || bali bi(9)ya vidhitheṃ || bali choya thā(10)ya 2 sa || || davathe sakasenaṃ (11) bhojye yāya māla || || thvate (12) caṅguyā dhvajā chāyāyā vidhi (13) samāptaḥ || || || (exp. 11left3–right13)
Microfilm Details
Reel No. A 624/11c
Date of Filming 12-09-1973
Exposures 27
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exp. 11;
Exps. 14 and 15, 17 and 18 are two exposures of the same folio.
Catalogued by JM/KT
Date 21-02-2007