A 898-17(5) Śikhopaniṣad
Manuscript culture infobox
Filmed in: A 898/17
Title: Śikhopaniṣad
Dimensions: 21.2 x 9.8 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.:
Remarks:
Reel No. A 898/17(5)
MTM Inventory No. 110747
Title Atharvaśikhopaniṣad
Remarks
Author
Subject Upaniṣad
Language Sanskrit
Text Features Upaniṣat saṃgraha
Manuscript Details
Script Devanagari
Material Indian Paper
State complete
Size 21.2 x 9.8 cm
Binding Hole
Folios *16
Lines per Folio 7–11
Foliation figures in the upper left-hand and lower right-hand margin on the verso marginal title is situated on the left top margin on the verso and word ram is situated under the right-hand foliation
Place of Deposit NAK
Accession No. 5/4749
Manuscript Features
Excerpts
Beginning
atharvaśikhopaniṣat prāraṃbhaḥ || ||
(5) oṃ bhadraṃkaºº śāṃºº 3 oṃ | hariḥ oṃ ||
atha hainaṃ paippalādoṃgirāḥ sanatkumā(6)raś cātharvāṇam uvāca bhagavan kim ādau prayukta (!) dhyānaṃ dhyāyitavyaṃ (7) kiṃ tat dhyānaṃ ko vā dhyātā kaś ca dhyeyaḥ sa ebhyo 'tharvā praty uvāca | (8) oṃ ityetad akṣaraṃ ādau prayuktaṃ dhyānaṃ dhyāyitavyaṃ (fol. 13v4–8)
End
kṛ(1)tsnam oṃkāragatiṃ ca sarvadhyānayogajñānānāṃ yatphalam oṃkāro veda para(2)īśo vā śiva eko dhyeyaḥ śivaṃkaraḥ sarvaṃ anyat parityajya samāptā (!) (3) tharvaśikhaitān adhītya dvijo garbhavāsād vimukto vimucyata (4) iti oṃ satyaṃ ity upaniṣat | oṃ bhadraṃkarṇeºº bhadraṃno ºº oṃ śāṃtiḥ 3 || || (fol. 15r11–15v4)
Colophon
atharvaśikhopaniṣa[[t]] samāptaḥ (!) || (fol. 15v5)
Microfilm Details
Reel No. A 898/17e
Date of Filming 09-07-1984
Exposures 3
Used Copy Kathmandu
Type of Film positive
Remarks Text begins from exposure 15.
Catalogued by MS/SG
Date 02-01-2006