B 114-23 to B 115-1 Āgamakalpalatā

From ngmcp
Revision as of 14:02, 14 February 2013 by AM (talk) (moved B 114-23 Āgamakalpalatā to B 114-23 to B 115-1 Āgamakalpalatā)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 114/23
Title: Āgamakalpalatā
Dimensions: 34 x 13.5 cm x 366 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/189
Remarks: = B 238/2

Reel No. B 114/23

Title Āgamakalpalatā

Author Yadunātha Cakravartin

Subject Tantra

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State complete

Size 25.5 x 7.5 cm

Folios 366

Lines per Folio 9

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1-189

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ || śrīgaṇeśāya namaḥ || śrītripurasundaryai namaḥ ||

oṃ yatpādapaṃkajayugaṃ hṛdi saṃniveśya
viśvaṃ sṛjaty avikalaṃ khalu padmajanma |
viṣṇuś ca pālayati saṃharate maheśas
taṃ devam ādipuruṣaṃ satataṃ nato smi ||

natvā girīśaṃ girijāṃ gaṇeśaṃ vāṇīṃ munīndraiḥ stutapādapallavam ||
vilokya śāstraṃ yadunāthaśarmaṃā vitanyate hy āgamakalpavallī || ||

tathā ||

prapaṃcasārasiddhāntaṃ śāradātilakaṃ tathā |
sapariskaram ālokya tathā sārasamuccayam ||
yatnena dīpikāṃ dṛṣṭvā tathā ca laghudīpikām ||
tathā pūjāpradīpaṃ ca puraścaraṇacaṃdrikām || etc. (fol. 1v1–4)

jyotiḥśāstrāṇi cālokya sakalāṃ paddhatiṃ kramāt ||
anya (!) ye saāḥ saṃti tān dṛṣṭvā ca punaḥ punaḥ ||
sarveṣāṃ sāram uddhṛtya yadunāthena dhīmatā ||
vidhānaṃ maṃtrayaṃtrāṇāṃ dīkṣādīnāṃ prapaṃcitaṃ || (fol. 2r5–6)

End

kṛśodalī (!) mahācaṇḍe muṇḍe keśi baliprīya (!) ||
kulācārapraśannāsye namaske śaṃkarapriye ||
śmaśāne ca śacaṃ (!) dṛṣṭvā pradakṣiṇam anuvrajan ||
aśeṣamantravidyānāṃ phaladānātra (!) saśayaḥ ||
tebhyaḥ puṣpaṃ phalaṃ cāpi anulepādikaṃ tathā ||
baliśrīyaṃ ca naivedyaṃ dattvā tadbhāvapūritaḥ ||
atipriyakathālāpakrīḍākaubhūharādikaṃ (!) ||
yathātathā tatpriyakṛt kṛtvā siddheśvaro bhavet ||
rakṣatavyā (!) prayatnena na kṣatā (!) tatra kārayet ||
pūjayet tāṃ prayatnena yatnato naiva saṃspṛśet ||
sparśe ca siddhihāniḥ spārśa (!) ca saraṇaṃ dhruvaṃ ||
na viṣṇus tu hariḥ śaṃtur (!) na devī nāpi ṣoḍaśī ||
na ca mṛtyuṃjayo vāpi tathā nārāyaṇaḥ svayaṃ || || (fol. 366v4–9)

Colophon

iti śrīyadunāthacakravarttiviracitāyām āgamakalpalatāyā[[m a]]ṣṭaviṃśaḥ pallavaḥ || || śubham astu || || (fol. 366v9–367r1)

Microfilm Details

Reel No. B 114/23-B 115/1

Date of Filming 06-10-1971

Exposures 379

Used Copy Berlin

Type of Film negative

Remarks retake on/of B 238/2

Catalogued by DA

Date 27-10-2005