B 134-8 Prāyaścittapaṭalasaṅgraha
Manuscript culture infobox
Filmed in: B 134/8
Title: Prāyaścittapaṭalasaṅgraha
Dimensions: 32 x 8.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1832
Remarks:
Reel No. B 134/8
Title Prāyaścittasamuccaya
Subject Śaivatantra
Language Sanskrit
Text Features
Manuscript Details
Script Newari
Material paper
State incomplete
Size 32.8 x 8.5 cm
Folios 15
Lines per Folio 6
Foliation figures in the right margin of the verso
Place of Deposit NAK
Accession No. 4-1832
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivāya ||
maheśvaraṃ namaskṛtvā, bhavapāśavināśakaṃ |
jñānakriyātmikā devī, śaktiñ ca śivaśīlanīṃ ||
praṇamya parayā bhaktyā, nandiskandavināyakān |
śivajñānapraṇetāraṃ, bhaktyā ca parameṣṭhinaḥ(!) ||
atha pāpaviśuddhyartha,m prāyaścittaṃ samāsataḥ |
vakṣye ’ham āgamoddiṣṭaṃ, sādhakānāṃ kriyāvatāṃ ||
samayācārayuktānāṃ, sādhakānāṃ tu sarvadā |
jāyate vividhā siddhi,r uttamādhamamadhyamā ||
anyathā sidhyate naiva prāyaścittavilaṃghanāt |
kṛṣiphalaṃ yathā kṣetraṃ rakṣitavyaṃ gavāditaḥ ||
rakṣaṇīyaṃ tathā dharmmaṃ, caturṇām atitatsamī |
aācāryaḥ sādhako vāpi putrakaḥ samayī tathā ||
etaiś ca rakṣaṇīyas tu prāyaścittādibhiḥ punaḥ | (fol. 1v1–5)
End
sūtrocāre kṛte mantrī, vāruṇaṃ snānam ācaret |
bhasmasnānaṃ yatiḥ kuryāt mantrasnānaṃ gṛhī sadā ||
divākarakarair yuktaṃ divāsnānaṃ praśasyate |
apraśastāñ(!) ca tad rātrau rāhor anyatra varjjanāt ||
akṣamālākarāṅguṣṭhā, kṣālayed gandhavāriṇā |
gāyatryā tu śataṃ jāpyaṃ, vidhis taḥ(!) kārayet sadā ||
sahasram antyajasparśā,t sūtracchede bhavet tathā |
jīrṇṇasūtrasya saṃcchede, gāyatryāṣṭaśatañ japet ||
pramadāśleṣaṇāsikāṃ(!) mantrī niḥsiṃha – na vā |
amedhyabhūgatā vāpi, akṣamālāṃ parityajet ||
adīkṣitenākṣamālā, na spraṣṭavyā kadācana |
tathānyamantriṇāñ caiva prāyaścittaṃ śataṃ śriyaḥ ||
anyamantrajapāc chuddhiḥ punaḥ saṃskārakarmmaṇā |
atyantopahatāyās tu śuddhis tyāgāt prakīrttitā||
iti puṣkarapārameśvare mahātantre sāmānyaprakaraṇanyaprāyaścittapaṭalaṃ samāptam iti || 9 || (fol. 15r3–v3)
śuklāmbaradharo nityaṃ, śuklamālyānulepanaḥ |
yogapaṭṭākṣasūtrī ca, muñjājinapavitradhṛk ||
homaṃ pratidinaṃ kuryyāj japānte śaktitaḥ kramāt |
ghṛtena vā ghṛtāktair vā, tilaiḥ kṣīreṇa taṇḍulaiḥ ||
vrīhibhir vvā samidbhi (fol. 15v5–6)
Microfilm Details
Reel No. B 134/8
Date of Filming 17-10-1971
Exposures 17
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 13-08-2004