B 156-4 Kubjikāmata

From ngmcp
Revision as of 11:34, 16 December 2013 by MD (talk)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 156/4
Title: (Kubjikāmata)Sārasamuddhṛtyasaptaśatikā
Dimensions: 32.5 x 12.5 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4955
Remarks:

Reel No. B 156/4

Inventory No. 62486

Title Kubjikāmata

Remarks = A 1312-23

Author

Subject Śāktatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.5 x 12.5 cm

Binding Hole(s)

Folios 25

Lines per Page 7

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word guruḥ

Scribe

Date of Copying VS 1979

Place of Copying

King Tribhuvana

Place of Deposit NAK

Accession No. 5/4955

Manuscript Features

Most probably the manuscript was copied from C 2-3.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

oṁ śrīmacchrīsarvvayoginīgurupādukebhyo namaḥ

śrīmataṃ pīṭhānvitaṃ sadyātmavedyaṃ mahāsiddhijanakaṃ yena bhāṣitan devadevaṃ kalikaluṣaharaṃ suravarair namitam ahaṃ śrīpīṭhaṃ siddhendrasaṃsevitaṃ (ṣaṭprakāraṃ ṅādivṛddhamaṇḍitaṃ) śrīdevadevyālaṃkṛtaṃ nityaṃ tanuvāṅkintaiś ca tan namāmy ahaṃ kailārṇavasya sāram ādāya prasādīkṛtaṃ yena (fol. 1v1–3)


End

etat te maṇipū(!)raṃ tu sarahasyaṃ prakāśitaṃ

gopitaṃ cānyatantreṣu kubji tubhyaṃ sphuṭīkṛtaṃ

dīpamārgavidhau bhāge pīṭhanātha krameṇa tu

durlabhaṃ siddhamārgasya kiṃ punas tv itareṣu ca

kaulārṇavasāram ādāya pūjārthaṃ likhitaṃ mayā

sārddhatrīṇi sahasreṣu sārāt sārataraṃ priye

samutpannaṃ tu bhedena uddhṛtataṃ nyāsam uttamam (fol. 25v1–3)


Colophon

śrīśrīmatkubjikāmate sārāt sārasamuddhṛtya saptaśatikāntapaddhati (!) samāptam (!) iti śubham

śrī 5 mahārājaadhirājaśrītribhuvanavīravikramasāhadevasya vijayarājye pradhānāmātyaśrī 3 mahārājacandrasaṃśerajaṅgavarmaṇas tṛtīyaputreṇa janaralakesarasaṃśeravarmaṇānviṣya saṅgṛhītasya saṃvat 092 varṣe likhitasya prācīnatāḍapatrapustakasyādhāreṇa 1979 vaikramīyavarṣe śrīnepālarājaguruhemarājaśarmaṇā lekhakadvārā saṃlekhya samuddhṛtamidaṃ pustakaṃ cirāya sumanasāṃ saumanasyāya kalpeta | (fol. 25v3–7)

Microfilm Details

Reel No. B 156/4

Date of Filming 10-11-1971

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK

Date 16-07-2012