B 267-7 Amarakoṣa

From ngmcp
Revision as of 13:56, 1 August 2013 by MD (talk) (import)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 267/7
Title: Amarakoṣa
Dimensions: 25.4 x 10.3 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/3255
Remarks:

Reel No. B 267/7

Inventory No. 2404

Title Amarakośa

Remarks

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.5 x 10.5 cm

Binding Hole

Folios 86

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation a. pra. and in the lower right-hand margin under the word śiva on the verso

Date of Copying SAM 1894

Place of Deposit NAK

Accession No. 5/3255

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || śrī (!) ||

yasya jñānadayāsiṃdhor agādhasyānaghā guṇāḥ ||
sevyatām akṣayo dhīrāḥ saśriye cāmṛtā(2)ya ca || 1 ||

samāhṛtyānyataṃtrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ ||
saṃpūrṇam ucyate vargair nāmaliṃgānuśāsanaṃ || 2 ||

prāyaśo rū(3)pabhedena sāhacaryāc ca kutracit ||
strīpunnapuṃsakaṃ jñeyaṃ tadviśeṣavidheḥ kvacit || 3 ||

bhedākhyānāya na dvaṃdvo naikaśe(4)ṣo na saṃkaraḥ ||
kṛto tra bhinnaligānām (!) anuktānāṃ kamād ṛte || 4 || (fol. 1v1–4)

End

tatdhitārthe (!) dviguḥ saṃkhyāsarvanāmatadaṃtakāḥ
bahuvrīhir adiṅnāmnām unne(6)yaṃ tad udāhṛtaṃ 45

guṇadravyakriyāyogopādhayaḥ paragāminaḥ
kṛtaḥ kartary asaṃjñāyāṃ kṛtyāḥ karttari karma(7)ṇi 46

aṇādyaṃtās tena raktādyarthe nānārthabhedakāḥ
ṣaṭsaṃjñakās triṣu samā yuṣmadasmattiṅavya(8)yaṃ 47

paraṃ virodhe śeṣaṃ tu jñeyaṃ śiṣṭaprayogataḥ || 7 ||
iti liṃgādisaṃgrahavargaḥ || (15) || (fol. 27v5–8)

Colophon

saṃvat 1894 || (9) || 115 50 280 25 50 || grathasaṃkhyā (!) || 620 ||
(patra 9 ko 07 ṭi ko 40 tritīya || 27 ) samāptaṃ (10)

ity amarasiṃhakṛtau nāmaliṃgānuśāsane ||
sāmānyakāṃḍas tṛtīyaḥ sāṃga eva samarthitaḥ || 100000 || 87 || (fol. 27v8–10)

Microfilm Details

Reel No. B 267/7

Date of Filming 19-04-1972

Exposures 89

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 20-03-2006