B 267-7 Amarakoṣa
Manuscript culture infobox
Filmed in: B 267/7
Title: Amarakoṣa
Dimensions: 25.4 x 10.3 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/3255
Remarks:
Reel No. B 267/7
Inventory No. 2404
Title Amarakośa
Remarks
Author Amarasiṃha
Subject Kośa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 25.5 x 10.5 cm
Binding Hole
Folios 86
Lines per Folio 9
Foliation figures in the upper left-hand margin under the abbreviation a. pra. and in the lower right-hand margin under the word śiva on the verso
Date of Copying SAM 1894
Place of Deposit NAK
Accession No. 5/3255
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || śrī (!) ||
yasya jñānadayāsiṃdhor agādhasyānaghā guṇāḥ ||
sevyatām akṣayo dhīrāḥ saśriye cāmṛtā(2)ya ca || 1 ||
samāhṛtyānyataṃtrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ ||
saṃpūrṇam ucyate vargair nāmaliṃgānuśāsanaṃ || 2 ||
prāyaśo rū(3)pabhedena sāhacaryāc ca kutracit ||
strīpunnapuṃsakaṃ jñeyaṃ tadviśeṣavidheḥ kvacit || 3 ||
bhedākhyānāya na dvaṃdvo naikaśe(4)ṣo na saṃkaraḥ ||
kṛto tra bhinnaligānām (!) anuktānāṃ kamād ṛte || 4 || (fol. 1v1–4)
End
tatdhitārthe (!) dviguḥ saṃkhyāsarvanāmatadaṃtakāḥ
bahuvrīhir adiṅnāmnām unne(6)yaṃ tad udāhṛtaṃ 45
guṇadravyakriyāyogopādhayaḥ paragāminaḥ
kṛtaḥ kartary asaṃjñāyāṃ kṛtyāḥ karttari karma(7)ṇi 46
aṇādyaṃtās tena raktādyarthe nānārthabhedakāḥ
ṣaṭsaṃjñakās triṣu samā yuṣmadasmattiṅavya(8)yaṃ 47
paraṃ virodhe śeṣaṃ tu jñeyaṃ śiṣṭaprayogataḥ || 7 ||
iti liṃgādisaṃgrahavargaḥ || (15) || (fol. 27v5–8)
Colophon
saṃvat 1894 || (9) || 115 50 280 25 50 || grathasaṃkhyā (!) || 620 ||
(patra 9 ko 07 ṭi ko 40 tritīya || 27 ) samāptaṃ (10)
ity amarasiṃhakṛtau nāmaliṃgānuśāsane ||
sāmānyakāṃḍas tṛtīyaḥ sāṃga eva samarthitaḥ || 100000 || 87 || (fol. 27v8–10)
Microfilm Details
Reel No. B 267/7
Date of Filming 19-04-1972
Exposures 89
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/JU
Date 20-03-2006