B 308-19 Rasamañjarī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 308/19
Title: Rasamañjarī
Dimensions: 24.5 x 10 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/3403
Remarks:
Reel No. B 308-19 Inventory No. 50514
Title Rasamaṃjarī
Author Bhānudatta Miśra
Subject Sāhitya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
Size 24.7 x 10 cm
Folios 28
Lines per Folio 7–8
Foliation figures in the upper left-hand margin of verso under the abbreviation ra.maṃ. and lower right-hand margin of verso under the word rāmaḥ.
Scribe Śivanidhi Panta
Date of Copying ŚS 1706
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5/3403
Manuscript Features
In the first exposure some explanation has been found about the text
Excerpts
Beginning
||| śrīgaṇeśāya namaḥ |||
ātmīyaṃ caraṇaṃ dadhāti purato nimnonnatāyāṃ bhuvi
svīyenaiva kareṇa karṣati taroḥ puṣpaṃ śra(2)māśaṃkayā ||
talpe kiṃ ca mṛgatvacā viracite nidrāti bhogair nijair
aṃtaḥ premabharālasāṃ priyatamām aṃge dadhāno (3) haraḥ || 1 ||
vidvatkulamanobhṛṃgarasavyāsaṃgahetave ||
eṣā prakāśyate śrīmadbhānunā rasamaṃjarī || 2 ||
(4) tatra raseṣu śṛṃgārarasabhyārhitena tadālaṃbanavibhāvatvena, nāyikā tāvan nirūpyate || || sā ca trivi(5)dhā || || svīyā | parakīyā | sāmānyā ceti || (fol. 1v1–5)
End
mādhvīkasyaṃdasaṃdohasuṃda(2)rīṃ rasamaṃjarīṃ ||
kurvaṃtu kavayaḥ karṇabhūṣaṇaṃ kṛpayā mama || 137 ||
tāto yasya gaṇeśvaraḥ kavikulāla(3)ṅkāracūḍāmaṇir
deśo yasya videhabhūḥ surasaritkallolakirmmīritā ||
padyena svakṛtena tena kavinā śrī(4)bhānunā yojitā
vāgdevī śrutipārijātakusumasparddhākarī maṃjarī || 138 || || (fol. 28r1–4)
Colophon
iti śrībhānu(5)dattamiśraviracitā rasamaṃjarī samāptā || ||
śubham astu satataṃ lekhakapāṭhakayoḥ || || śubham ||
(6)rasābhrāśvakṣitiyute śāke asau rasamaṃjarīm ||
pantopanāmakaḥ kaścin nāmnā śivanidhir dvijaḥ || 1 ||
likhitvā dattavā(7)n kāvyabhāvanājñāya cārv imām (!) ||
vāṇīvilāsaviduṣe pūjyaiś (!) ca pūjitāṃghraye || 2 || || || || || || (fol. 28r4–7)
Microfilm Details
Reel No. B 308/19
Date of Filming 03-07-1972
Exposures 29
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 23-07-2004
Bibliography