B 35-22 Ṣaṭkārakabālabodhinī
Manuscript culture infobox
Filmed in: B 35/22
Title: Rūpāvatāra / Śītalāstotra
Dimensions: 27.5 x 3.5 cm x 11 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Vyākaraṇa / Stotra
Date: LS 475
Acc No.: NAK 1/1114
Remarks:
Reel No. B 35/22
Inventory No. 57942
Title Ṣaṭkārakabālabodhinī
Remarks This MS is styled Rūpāvatāraṣaṭkārakaprakaraṇa in the BSP. There seem to exist several works named Ṣaṭkārakabālabodhinī, cf. BORI. D. II. i. 391; 392. The text is probably also called Bālabodhinī or Bālaprabodhinī.
Author Prabhudāsa?
Subject Vyākaraṇa
Language Sanskrit
Text Features on the six kārakas in Sanskrit grammar, referring to the sūtras of Pāṇini
Manuscript Details
Script Maithili
Material palm-leaf
State complete
Size 27.5 x 3.5 cm
Binding Hole 1, in the centre
Folios 20
Lines per Folio 4–5
Foliation figures in the middle of the left-hand margin of the verso
Scribe Murāri Śarman
Date of Copying LS 475
Place of Deposit NAK
Accession No. 1/1114
Manuscript Features
This MS is mentioned in BSP vol. vi. P. 62, no. 209, where it is styled Rupāvatāraṣaṭkārakaprakaraṇam (!). Another MS of the same text is mentioned in BORI. D. II. i. 392, where it is called anonymous and thus differentiated from Prabhudāsa’s work (also described there sub no. 391).
Excerpts
Beginning
❖ oṁ namaḥ śivāya ||
praṇamya śaṅkaraṃ nāthaṃ tridāśānāñ (!) ca sarasvatīm |
prakriyā kriyate yatnād eṣā bālaprabodhinī ||
(2) himacandanakundendukumudāmbhojasannibhām |
sara〇svatīṃ namaskṛtya kriyate bālabodhinī ||
ṣaṭ kāra(3)kāni kathyante bālānāṃ bodhahetave |
yeṣāṃ vi〇jñātamātreṇa prayogo jñāyate dhruvaṃ ||
kāni tā(4)ni ṣaṭ kārakāni karttā karma karaṇasampradānāpādānadhikaraṇāni || tatra yaḥ karoti sa karttā<ref>Kātantra 2.4.14. However, because of the missing iti this and the following definitions of the individual kārakas seem not to be meant as real quotations from the Kātantra, but as more or less faithfully modelled on them. Below, the sūtras of Pāṇini are properly cited in the beginning of each section dealing with the respective kārakas</ref> yat kṛyate (!) ta(2r1)t karma<ref>Cf. Kātantra 2.4.13</ref> yena kriyate tat karaṇaṃ<ref>Kātantra 2.4.12</ref> yasmai dīyate tat ⁅saṃ pradā⁆naṃ<ref>Cf. Kātantra 2.4.10</ref> yasmād āgacchati patati bibheti uttiṣṭhati dhāvati (2) pralambate tad apādānaṃ yasya dhanādikaṃ sa sambaṃndhaḥ (!) yasmi〇n sthīyate tad adhikaraṇaṃ tatra pañcavidhaḥ karttā karmma sa(3)ptavidham bhavet karaṇam dvividhañ caiva saṃpradānaṃ tridhā mataṃ 〇 apādānaṃ dvidhā caiva tathādhāraś caturvvidha)ḥ | karoti kā(4)rakaṃ sarvvaṃ tatra svātantryavivakṣayā ||
(fol. 1v1–2r4)
End
tad yathā devadattasya ku(4)śalaṃ devadattasya iti sambaṃndhe (!) ṣaṣṭḥī kulam (!) ity abhihitaṃ ka〇rmmapadaṃ devadāya (!) kulaṃ (!) devadattāyety anabhihitaṃ saṃpra(5)dānaṃ kuśalam ity abhihitaṃ karttṛpadaṃ devadattasya sukhaṃ devadattāya sukham iti vā caturthī ca | (laṣy)aḥ pra(kṣ)āmam atra kuśalasukhā(rtha)(20v1)hiter iti ṣaṣṭḥī caturthī ca | yasmin madhye tataḥ ṣaṣṭḥīsaptamyau bhavataḥ grāmamadhye kṛṣṇā gauḥ saṃpūrṇṇakṣīratamā goṣu madhye (2) kṛṣṇā gauḥ saṃpannakṣiratamā (!) a..gānām aṣṭau
dhāvanta〇ḥ ….gamāḥ brāhmaṇānāṃ madhye ayaṃ brāhmaṇo devada(3)ttaḥ strīṇāṃ madhye iyaṃ strīr uparatī atrodāharaṇe 〇 || yataś ca nirddhārapam (!) iti ṣaṣṭḥī saptamī ca ||
(fol. 20r3–20v3)
Colophon
iti ṣa(4)ṭkārakapustakaṃ samāptam iti || ❖ || la saṃ 475 pauṣaśudi 12 budhe bhau ā(dra)grāme śrīmurāriśarmmaṇā likhiteṣā pustakīti ||<ref>The final akṣaras of the colophon are written on the right-hand margin</ref>
(fol. 20v3–4)
Microfilm Details
Reel No. B 35/22
Date of Filming 27-10-1970
Exposures 26
Used Copy Berlin
Type of Film negative
Remarks fols. 15v and 17v have been microfilmed twice
Catalogued by OH
Date 24-02-2005
<references/>