B 380-37 Śrīsūktapuraścaraṇavidhi
Manuscript culture infobox
Filmed in: B 380/37
Title: Śrīsūktapuraścaraṇavidhi
Dimensions: 24.6 x 10.7 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1943
Acc No.: NAK 4/1984
Remarks:
Reel No. B 380-37
Inventory No. 68955
Title Śrῑsūktapuraścaraṇavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.6 x 10.7 cm
Binding Hole(s)
Folios 16
Lines per Folio 7
Foliation figures in lower right-hand margin of the verso
Scribe
Date of Copying VS 1943
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/1984
Manuscript Features
Excerpts
Beginning
śrīgaṇeśaṃ vande ||
adyetyādi pūrvokta śrīmahālakṣmīmantrasya śrīsūktasya dīkṣāgrahaṇaṅkariṣye prathamatāhe
karumagheṇe(!) || śubhadine prayoga(!) karttavyaḥ || adyetyādi śrīmahālakṣmīdevatāprītyarthaṃ
śrīmahālakṣmīmantrasya varṇasahasrakrameṇa śrīsūktasya catuḥpañcadaśakrameṇa
japahomatarpaṇamārjanabrāhmaṇabhojana eva(!) pañcāṅgasahitaṃ puraścaraṇākhyaṃ karma
kariṣye || (fol. 1v1–4)
End
padmānane padmini padmapatre
padmapriye padmadalāyatākṣī
viṣnupriye viṣṇumanonukūle
tvatpādapadmaṃ mayi sannidhatsva
ānandakardamaś caiva ciklīta iva viśrutāḥ
ṛṣayaḥ śrīyaḥ(!) putrāṃś ca svayaṃ śrīr devi devatāḥ
śrīrvarcasvam āyuṣyam ārogyam āvidhāt pavamānaṃ mahīyate
dhanaṃ dhānyaṃ paśuṃ bahuputralābhaṃ śatasaṃvatsaraṃ dīrgham āyuḥ
guhyātiguhyagoptrī tvaṃ gṛhāṇasmat kṛtaṃ japaṃ
siddhir bhavatu me devi tvatprasādān maheśvari
yadakṣarapadabhraṣṭaṃ mātrāhīnaṃ tu yadbhavet
tatsarvaṃ kṣamyatāṃ devi prasīda prameśvari 19
devyā vāmakare japaṃ nivedayet 1943 āśvi 3 º 5
divasasaṃkhyā japasaṅkhyā homasaṃkhyā tarppaṇasaṃkhyā mārjanasaṃkhyā brāhmaṇabhojana
divasa 28 6 2 2 2 (40)
mantrasaṃkhyā 28000 6000 2000 2000 2000 40000
sūktasaṃkhyā 15 300 32 32 55 40000
…
śrīsudarśano mahāviṣṇur devatā mama caturvargasiddhaye ṛṣyādi karaṣaḍaṅganyāse jape viniyohaḥ
…
Colophon
Microfilm Details
Reel No. B 380/37
Date of Filming 19-12-1972
Exposures 22
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 07-09-2011
Bibliography