A 1102-27 Vivāhavidhi
Manuscript culture infobox
Filmed in: A 1102/27
Title: Vivāhavidhi
Dimensions: 25 x 16.2 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 2007
Acc No.: NAK 6/1859
Remarks:
Reel No. A 1102/27
Inventory No. 106571
Title Vivāhapaddhati
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit and Newari
Manuscript Details
Script Devanagari
Material paper
State complete and undamaged
Size 25 x 16.2 cm
Binding Hole none
Folios 30
Lines per Folio 13–16
Foliation figures in the top margin of the verso with the first 16 folios only
Scribe Devīprasādaśarmā Koirālā
Date of Copying Samvat 2007
Place of Copying Caurigrāma
Place of Deposit NAK
Accession No. 6/1859
Manuscript Features
The front cover is inscribed: ❁ atha vāśiṣṭhivivāhaḥ | ❖ prārambhaḥ ❖
The back cover is inscribed: ❁ iti vivāhavāśiṣṭhipaddhatī ❁ śubhm bhuyāt ❁
Excerpts
Beginning
śrīgaṇeśāen(!) namaḥ ||
śuklāmbaradharaṃ viṣṇu(!) sasivarnaṃ(!) caturbhūjam(!)
prasaṃnaṃ vadano(!) dhyāya(!) sarvavighnaprasāntaet(!)
ābrahman atha svastin(!) vācanam
oṃ namo(!) śrīpatrinātha umāpati(!) namon(!) namaḥ(!)
gajavaktraṃ namas tubhyaṃ bhāratitvaṃ(!) namāmy aham
svasti na(!) grahā(!) sahitaḥ(!) svasti nārāyanas(!) tathā
svast śuresvaro(!) dindraṃ(!) dyaubhumi(!)vāyusvastayeḥ(!)
svasti vaisvānaro(!) svasti viśvedevā(!) ca svastayaḥ(!)
svasti rudra(!) pitā svasti svasti karta(!) maheśvahesvaraḥ(!)
(fol. 1v1–6)
End
atha [[va]]rakanyāyābhisiñcet(!) patyapatighni(!) prajāghni(!) paśughni(!) gṛhaghni patighni smitā tanur yagri(!) tataḥ patāṅkaromi(!) sareja(!) urjato(!) umayā saha amukanāma sāvitrī atha sthalipākayāṃ(!) prāśanānte varapayi(!) maṃtraiṇa(!) prāṇaṃ hune(!) prāṇasad dṛtiḥ(!) astī(!)bhītistamāsai(!) māsābhiḥ(!) | tvacai(!) tvacām iti(!) atha vara kanyāyā dakṣiṇahastena hṛdayālambhanaṃ karoti vara(!) maṃtra(!) paṭhati ya te(!) śruvam idaṃ kṣaṃ divi caṃdramasi śrīta(!) vedāhaṃ mātṛ(!) vidyāt paśema(!) sarada(!) satāt
(fol. 28r13–v4)
Colophon
īti(!) vivāhacatuthīkarma sampuṇa(!) subham śrī śrī śrī śrī śrī oṃ
yed(!) akṣaraṃ padaṃ bhraṣṭaṃ mātrāhinaṃ(!) ca yad bhavam(!)
tat sarvam kṣyemyatām(!) deva prasiddha(!) paramesvaraḥ(!)
iti samvat 2007 sāl phālguna 9 gate roja 3 | śubham naipāladīśi(!) purvasya(!) caurigrāmanivāśinaḥ(!) kvairālā(!) thara ity evaḥ(!) deviprasādasarmaṇena(!) | 1 likhitam || idaṃ pustam(!) suddho vāpī asuddho(!) vā mama doṣa(!) na diyate(!)
(fol. 28v4–11)
Microfilm Details
Reel No. A 1102/27
Date of Filming 03-06-86
Exposures 37
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by Aish
Date 23-02-2004