B 63-8 Kālāgnirudropaniṣad

From ngmcp
Revision as of 09:39, 20 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 63/8
Title: Kālāgnirudropaniṣad
Dimensions: 27 x 12 cm x 2 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4682
Remarks:


Reel No. B 63-8 Inventory No. 28902

Title Kālāgnirudropaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 27.0 x 12.0 cm

Folios 2

Lines per Folio 13–19

Foliation figures in the left-hand margin of the verso, beneath the marginal title: kāº dīº

Place of Deposit NAK

Accession No. 5/4682

Manuscript Features

Excerpts

Beginning

|| śrīgaṇēśāya namaḥ ||

kālāgnirudropaniṣadvikhaṃḍātharvapāṭhināṃ ||

paṃcacatvāriṃśattamī tripuṃḍravidhinirṇayaḥ ||

asyāḥ śrīkālāgnirudropaniṣadaḥ |

saṇvarttakāgnir ṛṣi | anuṣṭup chaṃdaḥ | kālāgnirudro devātā | śrīkālāgnirudra prītyarthe jape viniyogaḥ || (fol. 1r1–3)

|| oṃ atha kālāgnirudropaniṣat |

atha kālāgnirudraṃ bhagavaṃtaṃ sanatkumāraḥ prapaccha |

adhī hi bhagavan stripuṃḍravidhi sa na || tvaṃ kiṃ dravyaṃ | kiṃ sthānaṃ | kati pramāṇaṃ | kā rekhā | ke māṃtrāḥ(!) | kā śaktayaḥ | kiṃ daivataṃ kiṃ phalamiti | ta guṃ hovāca | bhagavan kālāgni || rudraḥ | (fol.1r6–8)

End

śivo devateti tripuṃḍraṃ bhasmanā karoti yo vidvān brahmacārī gṛhīvān prastho yatir vā sa mahāpātakopapātakebhyaḥ pūto bhavati tena sarve devā dhyātā bhavati (!) sa sarvair devaiḥ r-jñāto (!) bhavati sa sarveṣu tīrtheṣu snāto bhavati satataṃ rudrajāpī bhavati [[sa]] sakalalokān bhuṃkte dehaṃ tyaktvā śivasāyujyameti na sa punarāvarttate na sa punarāvarttata ityāha bhagavān kālāgnirudro yastvetaddadhīte sopyevameva bhavatī tyoṃ satyamityupaniṣat || (fol.2v8–11)

[[ oṃ satyamiti upaniṣaditi oṃkāravācyaṃ satyaṃ brahma bhavati ityeṣā upaniṣat rahasyavidyāṃ nārāyaṇena racito śrutimātropajīvinā | aspaṣṭapadavākyānāṃ kālāgnirudradīpikā | (fol. 2v15–19)

Colophon

iti kḷāgnirudradīpikā samāptā | oṃ tatsat || (fol. 2v19)

Microfilm Details

Reel No. B 63/8

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 16-06-2004

Bibliography