C 2-3 Kubjikāmatasāra
Manuscript culture infobox
Filmed in: C 2/3
Title: Kubjikāmatasāra
Dimensions: 24.7 x 5.7 cm x 41 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 290
Acc No.: Kesar 11
Remarks:
Reel No. C 2-3
Inventory No. 36011
Title Saptaśatikāntapaddhati
Remarks part of Kubjikāmata
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete, some folios are damaged
Size 24.7 x 5.7 cm
Binding Hole(s) one in the center-left
Folios 41 – 2 = 39
Lines per Folio 7
Foliation figures in the middle of the left margin on the verso
Date of Copying [NS] (9)92?
Place of Deposit Kaiser
Accession No. 11
Manuscript Features
Available folios : 1–16, 19–22
Probably B 156-4 was copied from this manuscript.
On the front page (fol. 1r) an unintelligible stanza is written by another handwriting. Hier is a tentative transliteration:
❖ ganesaś caṇḍikā durggā bhairavī sahamātṛkā trīkā |
dadyāt mṛtaśutakena pūjaniyā ⟪mṛtabhutakeśa⟫ na dākhayet ||
aṃjalavajra[[ra]]pi yāsāṃ jateka ajalatatekavora |
ete milayi samabhāgakarī kāmalahraḍe maśiṇajāyi ||
Excerpts
Beginning
❖ oṃ śrīmat-śrīsarvvayogiṇīgurupādukebhyo namaḥ ||
śrīmataṃ pīṭhānvitaṃ sadyā(!)tmavedyaṃ mahāsiddhijanakaṃ yena bhā(ṣi)tan devadevaṃ kalikaluṣaharaṃ suravarair namitam aham |
śrīpīṭhaṃ siddhendrasaṃsevitaṃ | ṣaṭprakāraṃ tā(!)divṛddhamaṇḍitaṃ (śrī)devadevyālaṃkṛtaṃ nityaṃ †tanuvāhvintaisva† ta〇n namāmy ahaṃ ||
kai(!)lārṇṇavasya sāram ādāya prasādīkṛtaṃ yena |
śrīmatam matottamaṃ kāruṇya⟨ṃ⟩cetasā gu〇ruṇā |
gatāgatavihataś ca janmanīhaiva paratre |
tan nāthacaraṇayugalaṃ vande haṃ bhave bhave ||
so yaṃ brahma〇harirudra īśvaraś ca sadāśivaḥ |
sa śānta sākṣāt sarvajñaḥ yasya sanvihito haraḥ ||
prabhāvātyā saṃmokṣan tu paricchetuṅ gabhastinā |
tasya caraṇau guror mma(tta)tanor ahaṃ sadā vande ||
(fol. 1v1–7)
End
eṣā sā paramā vṛttiḥ paratatvam idaṃ smṛtaṃ |
etat te paramaṃ brahma paramānandalakṣaṇaṃ |
tadānanda parāna〇ndaṃ śakti tyāgam iti smṛtaṃ |
etat te maṇapūran tu sarahasyaṃ prakāśitaṃ |
gopitaṃ cānyatantreṣu 〇 kubjis tubhyaṃ sphuṭīkṛtaṃ |
dīpamārgavidhau bhāge pīṭhanātha krameṇa tu ||
durlabhaṃ siddhamārga〇sya kiṃ punas tv itareṣu ca |
kaulārṇṇavasāram ādāya pūjārthaṃ likhitaṃ mayā || ❁ ||
sā〇rddhatrīṇi sahaśreṣu sārāt sārataraṃ priye |
samutpannan tu bhedena uddhṛtaṃ nyāsam uttamaṃ || ○ ||
(fol. 41r1–6)
Colophon
samvat ⊗92 śrībrāhmana-rāma-ārāḍhyasya mokṣārthena likhitam iti |
śrīśrīmat śrīkubjikāmate | sārāt sāra samuddhṛtya saptaśatikāntapaddhatim iti
(fol. 41r6–7)
Microfilm Details
Reel No. C 2-3
Date of Filming 30-10-1975
Exposures 41
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 16-12-2013