A 1113-14(4) Durgāsaptaśatī
Manuscript culture infobox
Filmed in: A 1113/14
Title: Devīmāhātmya
Dimensions: 30.5 x 13.9 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/225
Remarks:
Reel No. A 1113-14
MTM Inventory No. 93113
Title Durgāsaptaśatī
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 30.5 x 13.9 cm
Binding Hole
Folios 25
Lines per Folio 11
Foliation figures in the middle right-hand margin under the abbreviation caṇḍi on the verso
Place of Deposit NAK
Accession No. 6/225d
Manuscript Features
This MS contains the following texts:
- A 1113-14(1) Devīkavaca (3 folios)
- A 1113-14(2) Argalāstotra (2 folios)
- A 1113-14(3) Bhagavatīkīlaka (1 folio)
- A 1113-14(4) Durgāsaptaśatī (25 folios)
- A 1113-14(5) Indrākṣīstotra (1folio)
- A 1113-14(6) (Devīstutiprakīrṇapadya) (1 folio)
- A 1113-14(7) (Durgāsaptaśatīpāṭhavidhi) (1 folio)
Excerpts
Beginning
mā(9)karṇḍaya (!) uvāca || 1 ||
sāvarṇiḥ sūryyatanayo yo manuḥ kathyate ṣṭamaḥ ||
niśāmaya tadutpatiṃ (!) vistarād gadato ma(10)ma || 2 ||
mahāmāyānubhāvena yathā manvantarādhipaḥ ||
sa babhūva mahābhāgaḥ sāvarṇis tanayo raveḥ || 3 ||
svāroci(11)ṣentare pūrva (!) caitravaṃśasamudbhavaḥ ||
suratho nāma rājābhut (!) samaste kṣitimaṇḍale || 4 || (fol. 5r9–11)
Extracts
devi prasannārttihare (!) prasīda
prasīda mātar jjagato khilasya ||
prasīda viśveśvari pāhi viśvaṃ
tva(10)m īśvarī devi carācarasya || 4 || (fol. 25r9–10)
End
śrīdevy uvāca ||
svalpair ahobhir nṛpate svaṃ rājyaṃ prāpsyate bhavān || 22 ||
(4) hatvā ripūn askhalitaṃ tava tatra bhaviṣyati ||
mṛtaś ca bhūyaḥ saṃprāpya janma devād vivasvataḥ || 23 ||
sāvarṇiko (5) manur nāma bhavān bhuvi bhaviṣyati ||
vaiśyavaryya tvayā yaś ca varo smatto bhivāṃchitaḥ || 24 ||
taṃ prayachāmi (!) saṃsi(6)ddhyai tava jñānaṃ bhaviṣyati || 25 ||
mārkaṇḍeya uvāca || 26 ||
iti datvā (!) tayor devī yathābhilaṣitaṃ varam || 27 ||
babhū(7)vāntarhitā sadyo bhaktyā tābhyām abhiṣṭutā ||
evaṃ devyā vara (!) labdhvā surathaḥ kṣatriyarṣabhaḥ || 28 ||
sūryyāj janma samāsādyaḥ (!) (8)sāvarṇir bhavitā manuḥ || 29 || || (fol. 29v3–8)
Colophon
iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye surathavaiśyayor vara(9)pradānaṃ nāma trayodaśo ʼdhyāyaḥ || 13 || ||
yad akṣara (!) pada (!) bhraṣṭa (!) mātrāhīnaṃ ca yad bhavet ||
tat sarvaṃ kṣamyatā (!) deva prasiddha (!) (10) parameśvara || (fol. 29v8–10)
Microfilm Details
Reel No. A 1113/14d
Date of Filming 02-07-1986
Exposures 27
Used Copy Kathmandu
Type of Film positive
Remarks two exposures. of fols. 6v–7r
Catalogued by BK/AD
Date 23-06-2006