A 1024-5 Śikharanārāyaṇamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1024/5
Title: Śikharanārāyaṇamāhātmya
Dimensions: 24.1 x 12.4 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1197
Remarks: as Ādityapurāṇa; = H 298/25
Reel No. A 1024-5 Inventory No. 65340
Title Śikharanārāyaṇamāhātmya
Remarks assigned to the Ādityapurāṇa = H 298/25
Subject Mahātmya
Language Sanskrit
Text Features importance of Śikharanārāyaṇa
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 12.3 cm
Folios 6
Lines per Folio 11
Foliation figures on upper left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 6/1197
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
sūta uvāca ||
ekadā śrīdvāravatyām agamac-chrīyudhīṣṭhiraḥ ||
sarvalokahitārthā(2)ya kṛṣṇasya śaraṇaṃ śubham || 1 ||
kṛṣṇaś cāṃtya bhaviṣyaṃti bhīṣṃācchrotuṃ mayā prabho ||
tataḥ kim ādhāra(3)saṃsthaḥ saṃṣāroyaṃ madānvitaṃ || 2 ||
pāpāṃgaṃ pāpanirataṃ pāpīsaṃgaṃ janāḥ kalau ||
kena mokṣaḥ sadā (4) teṣāṃ tan me vrūhi jagadguro || 3 ||
kṛṣṇa uvāca ||
śṛṇu rājan pravakṣyāmi rahasyaṃ sarvasārakaṃ ||
yena śra(5)vaṇamātreṇa saṃsāra bhayanāśanaḥ || 4 || (!) (fol.1v1–5)
End
tasya cākṣuṣar arkoyaṃ tasmāt sarvatra paśyati (!)
(8) dīyaṃti tatphalaṃ yattat pastaṃ namāmyaham || 63 || (!)
devaḥ prasādād vyāsoktiṃ sarvadā brahmavāṇI(9)taḥ ||
bhavapārārtha sarvaḥ saḥ kathito yaṃ hariḥ padaṃ || 64 || (!)
śrīkeśavaṃ bhavaguruṃ paramārthadāne
saccit sa(10)nātanam ajaṃ triguṇaṃ parādyaṃ ||
nārāyaṇaṃ bhavataraṃ karuṇānidhānaṃ
viṣṇuṃ namāmy aham ihaṃ satataṃ kṣama(11)sva || 65 || (fol.6v7–11)
Colophon
ity ādityapurāṇe śikharnārāyaṇamāhātmye dvitīyodhyāyaḥ || haraye namaḥ || ❁ || śubhaṃ || (fol.6v11)
Microfilm Details
Reel No. A 1024/5
Date of Filming 05-06-1985
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 16-05-2005
Bibliography