A 124-8 Rāṣṭrapālasūtra
Manuscript culture infobox
Filmed in: A 124/8
Title: Rāṣṭrapālasūtra
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 124-8
Inventory No.
Title Rāṣṭrapālaparipṛcchā
Remarks
Author
Subject Bauddha
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete (the first 9 folios only)
Size 42 x 9.5 cm
Binding Hole(s) none
Folios 9
Lines per Folio 7–8
Foliation figures on the verso, in the upper left-hand margin under the marginal title rāṣṭrapālasūtra /-sūtrāṃta and in the lower right-hand margin under guruḥ
Place of Deposit NAK
Accession No. 5/7796
Manuscript Features
Excerpts
Beginning
(1v1)oṃ namaḥ sarvabuddhabodhisatvāryaśrāvakapratyekabuddhebhyaḥ || ||
bhāsvatsaddharmaratnavyatikaraghaṭitāṃ spaṣṭam āviścakāra ||
trailokyotkṛṣṭasaṃpatsugatapadamahāsvargasopānamālāṃ ||
paurāṇāṃ puṇyam āryaṃ caritam avi(2)kalaṃ sac ca yasmin munīndras
tat sūtraṃ rāṣṭrapālaṃ śṛṇuta bhavasaritsaṃkramaṃ gauraveṇa || 1 ||
evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate, mahatā bhikṣusaṃghena sārddham arddhatrayo(3)daśabhir bhikṣuśataiḥ paṃcabhiś ca bodhisatvasahasraiḥ sarvair asaṃgapratibhāṇaiḥ kṣāṃtipratilabdhair nihatamārapratyarthikaiḥ sarvabuddhadharmābhyāsannībhūtair ekajātipratibaddhair ddhāraṇīpratilabdhaiḥ samādhipratila(4)bdhair anaṃtapratibhāṇapratilabdhair asaṃgavaiśāradyapratilabdhair ṛddhivaśitāparamapāramiprāptair yāvat sarvaguṇavarṇaparyādattaiḥ || ||
tadyathā || samaṃtabhadreṇa ca nāma bodhisatvena mahāsatvena | samaṃtanetreṇa (5) ca, samaṃtāvalokitena ca, samaṃtaraśminā ca, samaṃtaprabheṇa ca, uttaramatinā ca, varddhamānamatinā ca, anaṃtamatinā ca, vipulamatinā ca, akṣayamatinā ca, dharaṇīndhareṇa ca, jagatīndhareṇa (6)ca, jayamatinā ca, viśeṣamatinā ca, dhāraṇīśvararājena ca bodhisatvena mahāsatvena || ||
mañjuśrīpramukhaiś ca ṣaṣṭibhir anupamacittair bhadrapālapūrvaṃgamaiś ca ṣoḍaśābhiḥ satpuruṣaiḥ | brahmaṇā ca sahāpati(7)na(!) || śakreṇa ca devānām indreṇa | caturbhiś ca lokapālaiḥ susīmena ca devaputreṇa, susthitamatinā ca devaputreṇa | sarvaiś ca devendrair nāgendraiḥ kinnarendrair gaṃdharvendrair yakṣendrair asureṃdrair garuḍeṃdraiḥ sarvair anekajātiśata(2r1)sahasraparivārais tatraiva parṣadi sannipatitaiḥ sanniṣaṇṇaiḥ || ||
atha khalu bhagavāṃ cchrīgarbhasiṃhāsane sanniṣaṇṇo merur ivābhyudgataḥ …
End
(9v5)catvārīmāni rāṣṭrapāla bodhisatvānāṃ baṃdhanāni || katamāni || catvāri ||
parātimanyanatā bodhisatvānāṃ baṃdhanaṃ ||
laukikenāpāyena bhāvanatā prayoganimittasaṃjñā bodhisatvānāṃ baṃdhanaṃ ||
anigṛ(6)hītacittasya jñānavirahitasya pramādasevanatā rāṣṭrapāla bodhisatvasya baṃdhanaṃ ||
pratibaddhacittasya kulasaṃstavo rāṣṭrapāla bodhisatvasya baṃdhanaṃ || ||
imāni rāṣṭrapāla bodhisatvānāṃ catvāri baṃdhanāni || ||
(7)atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata || ||
avamanyati nitya parasya bhāvayate sada laukikadhyānaṃ ||
badhyati tebhi sudṛṣṭigatebhiḥ paṃki gajo yatha durbalakāyaḥ || 1 ||
kulasaṃstavabaṃdha-
(end of the folio)
Colophon
(missing)
Microfilm Details
Reel No. A 124/8
Date of Filming not recorded
Exposures 12
Used Copy Kathmandu (scan)
Type of Film positive
Remarks = A 228/10?
Catalogued by MD
Date 28-05-2013