A 148-13 Kaularahasya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 148/13
Title: Kaularahasya
Dimensions: 28.5 x 12 cm x 97 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7647
Remarks: A 970/18


Reel No. A 148-13

Inventory No. 31872

Title Kaularahasya

Remarks = A 970/18

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged 61r-v,

Size 28.5 x 12.0 cm

Folios 91

Lines per Folio 12–15

Foliation figures in thelower right-hand margin of the verso onder the word rāma

Scribe Śrīdhaneśvararājena

Date of Copying SAM (NS) 976

Place of Deposit NAK

Accession No. 5/7647

Manuscript Features

Colophon is flowed on the round margin.

Excerpts

Beginning

oṃ namaḥ śrīparadevatāyai namaḥ ||

namaḥ śrīgurugaṇeśāya namaḥ || ||

atha kaularahasyaṃ likhyate |

|| śaśisūryyāgninayanaṃ vibhum a(2)vyayam īśvaraṃ ||

praṇamya sarvvakarttāraṃ tattvajñānaṃ (!) guṇāśrayayaṃ

viciṃtya tasyopariśuklapadme

trikoṇamadhye gurumūrttim āśrite ||

suśuddhava(3)strābharaṇānulepā

varābhayādyaṃ manasā smarāmi ||

śrīdevuvāca ||

trāhi trāhi mahādeva śaraṇāgatavatsala ||

sāhaṃkārā vayaṃ mū(4)ḍhā īśvarā iti vādina (!)  || 1 || (fol. 1v1–4)

End

ity etat kavacaṃ di(13)vyaṃ dharmakāmārthasādhanaṃ ||

gopanīyaṃ prayatnena na kasyaci (!) prakāśitaṃ ||

yasya kaścid chunuyād (!) etat kavacaṃ manmukhoditaṃ ||

sa sarvvān labhate kāmān nātra kāryyā vi(14)cāraṇāt (!) ||

aputro labhate putrān murkho vidyām avāpnuyāt ||

sakṛd yastū paṭhet etat kavacaṃ bhairavoditaṃ ||

tasyāśu śatravo yānti yamasya bhuvane śive || 23 || (fol. 91v12–14)

Colophon

iti śrīrudrayāmale vagalāmukhīkavacaṃ saṃpūrṇaṃ || ||

iti śrīkaularahasyasārvvāgamasāre (!) anekārthanirṇayo nāma triṃśattaḥ paṭalaḥ || saṃpūrṇaṃ samāptaṃ ||

samvat 976 likhiti śrīdhaneśvarājena (!) (fol. 91v 14-margin)

Microfilm Details

Reel No. A 148/13

Date of Filming 08-10-1971

Exposures 97

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3, two exposures of fols. 4v–5r, 69v–70r, 89v–90r and fol. 82v–83r is focus out,

Catalogued by MS

Date 20-03-2007

Bibliography