A 173-5 to A 174-1 Manthānabhairavatantra
Manuscript culture infobox
Filmed in: A 173/5
Title: Manthānabhairavatantra
Dimensions: 32 x 12.5 cm x 204 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4654
Remarks: continues to A 174/1
Reel No. A 173/5 to A 174/1
Inventory No. 34952
Title Manthānabhairavatantra
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State
Size
Binding Hole
Folios 204
Lines per Folio 9
Foliation
Date of Copying SAM 1982
Place of Deposit NAK
Accession No. 5/4654
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
aṣṭamaṃ pañcaratnais tu phalasnānaṃ tathā param ||
daśamaṃ sarvauṣadhīsnānaṃ tīrthavāri punas tathā ||
dvādaśaṃ ratnasnānaṃ tu punar nyāsaṃ samāharet ||
saptaviṃśatir ekatra sṛṣṭibhede nyase (!) kramet ||
yathā bhave tathā dehe dhyānaṃ pūjārcanaṃ japaṃ ||
tritatva (!) vinyaset paścāt kalāsaṃkramate tadā || (fol. 1v1–3)
End
tṛtīyā tvaritāmantu strā,caturthikāṃ ||
paṃcamī lalitā devī ṣaṣṭī bharuṇḍasaṃjñakā ||
saptamī nīlapatākā asṭamī kāmamaṃgalā ||
vyomavyāpini devī ca navamī siddhidāyikā ||
navanityā krameṇaiva āsane rakṣa paṃkaje ||
tripurādeva deveśa jñātvā kramam anusmaret || (fol. 204r5–7)
Colophon
ity ādyāvatāre mahāmaṃthānabhairavayajñe anvaye saptakoṭipramāṇe merumārggate lakṣapādādhike ādyapīṭhāvatārite vidyāpīṭhamārge vimalabhedottaraṣaṭkanirṇaye kādibhede svājñāpārameśvare svāminīmate śrīcaturviṃśatisāhastre adhvākramabhā-///te śrīmate ekavīrātripurābhidhāne navanityāyogādhikāravarṇane kramādayo nāmānadaḥ || naṃdatu -///kṣamasva me || śubham || samvat 1982 sāla māghavadi aṣṭamī samāptam ||
śubham astu || (fol. 204r7–204v3)
Microfilm Details
Reel No. A 173/5–A 174/1
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by
Date 11-12-2005