A 187-12 to A 188-1 Vāmakeśvaratantra
Manuscript culture infobox
Filmed in: A 187/12
Title: Vāmakeśvaratantra
Dimensions: 27 x 11 cm x 89 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4888
Remarks: continues to B 188/1
Reel No. A 187-12 to A 188-01
Inventory No. 85100
Title Vāmakeśvaratantraṭīkā
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State
Size
Binding Hole
Folios
Lines per Folio
Foliation
Illustrations
Scribe
Date of Copying
Place of Copying
Place of Deposit NAK
Accession No. 5/4888
Manuscript Features
Excerpts
Beginning
oṃ namaḥ tripurasundaryyai. ||
oṃ namaḥ śivāya ||
jayati jitasudhāmbhaḥ sambhavadvāgbhavaśrīr
atha sarasasamudyat kāmatatvānubhāvā.
Tadanuparamadhāmadhyānasaṃ lakṣamokṣo
Raviśaśiśikhirūpā traipurī mantraśaktiḥ
Śrīvāmakeśvarīmateʼ vismaraṇārthaṃ viśramapadeṣu ṭippaṇakaṃ likhyate |
Devīśiṣyapraśiṣyo vā grantham avatārayituṃ namaskārān karoti (fol. 1v1–3)
End
he devīsādhako vimokṣako bhavati || kṛtvā paraṃ trimadhvatkām ity ādi | paraṃ māṃsai (!) trimadhvatkai (!) madhukṣīrasarkarāyuktaṃ miśraṃ kṛtvā. Catuṣpadaṃ gatvā mantra (!) smṛtvā. Homaṃ kṛ. || he parameśvari || sādhakaḥ || ṣacaro (!) jāyate || tathā dadhikṣīramadhumiśrājānapi || he maheśvari || hutvā. Sādhakaḥ kālamṛtyuyamabhayādhibhir vādhyate || (fol. 44v3–6)
Colophon
|| iti śrīvāmakeśvarīmahātaṃtre vahurūpāṣṭakaprastāre mahātripurasundarīkalpe vidhṛtau tripurāhomavidhisādhani nāma paṃcamaḥ paṭalaḥ saṃāptaṃ || || (fol. 44v6–8)
Microfilm Details
Reel No. A 187/12 to 188/01
Date of Filming
Exposures
Slides
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 15-02-2006
Bibliography