A 419-17 Bhṛgusaṃhitā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 419/17
Title: Bhṛgusaṃhitā
Dimensions: 38 x 14.2 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/196
Remarks:
Reel No. A 419-17 Inventory No. 11701
Title Bhṛgusaṃhitā
Author Bhṛgu
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 37.5 x 14.0 cm
Folios 7
Lines per Folio 11
Foliation figures in the lower right-hand margin of the verso under the word rāmaḥ
Place of Deposit NAK
Accession No. 2/196
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
praṇamya keśavaṃ śaṃbhuṃ brahmāṇaṃ gaṇanāyakaṃ ||
pūrvoktamatam āsthāya kriyate yogasāgaraḥ ||
triṃśa[d]varṣasahasrāṇi saptalakṣaṃkṣata(2)tatrayaṃ (!) ||
tretāyuge gate varṣe yogasāgarasambhavaḥ ||
|| bhṛgur uvāca ||
atha yogāḥ ||
yugavedākṛtiḥ saṃkhyāḥ janmataḥ praśnato pi vāḥ (!) ||
grahayogapramāṇena jñāyate pūrvva(3)karmmakṛt ||
etasmin yogamadhye tu yogāḥ paṃcāśatakramāt ||
teṣu kheṭapramāṇena jñātavyaḥ puṇyasaṃgrahaḥ || (fol. 1v1–3)
End
mahācintā bhavet tasya putrair api dhanair api ||
kavinā ca kṛ(4)tapraśno bhṛguṇā paribhāṣitaḥ ||
|| iti śūlayogaphalaṃ ||
bhāgya (!) candra (!) sukhe śukraḥ lābhe vā tṛtīya (!) guruḥ ||
sute krurāś ca catvāriḥ (!) bhāskaras te mahā(5)sukhaṃ (!) ||
catvāriṃśatataḥ ṣaṣṭhi paryyante (fol. 7r3–5)
«Sub-colophon:»
iti māhiṣīyoga(7)phalam (fol. 6v6–7)
Microfilm Details
Reel No. A 419/17
Date of Filming 07-08-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Remarks text begins from the exp. 3 and two exposures of fols. 3v–4r,
Catalogued by JU/MS
Date 06-06-2006
Bibliography