A 88-9(2) Gopālatāpanīyopaniṣad
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 88/9
Title: Gopālatāpanīyopaniṣad
Dimensions: 25 x 9 cm x 16 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4594
Remarks:
Reel No. A 88-9 Inventory No. 39473
Title Gopāl[ottara]atāpanīyopaniṣad
Remarks comments only
Author
Commentator Viśveśvara
Subject Upanisad
Language Sanskrit
Text Features
Manuscript Details
Script Devanagari
Material paper
State complete and marginal damage
Size 9.0 x 25.5 cm
Folios 16
Lines per Folio 9
Foliation figures in margins of verso with the marginal title tā. ṭī.
Illustrations
Scribe
Date of Copying
Place of Copying
Place of Deposit NAK
Accession No. 5/4594
Manuscript Features
Stamp Nepal Natoinal Library
Twice filmed fol. 14,
Excerpts
Beginning
śrīvakratuṃḍāya namaḥ ||
|| pūrvatāpanyāṃ dhyānaramanabhajanaiḥ |
muniṣyanna citrasya vāsude | va(!) evamokṣado nānya iti darśayituṃ tasya karttum akarttum anyathākartum aiśvaryyaṃ prakhyāpikām ākhyāyikāṃ bodhasaukaryārtham āracayati | ekadā hīti ekadā kasmiṃścit kāle vraja striyo gopikāḥ sakāmā sarvarīṃ rātriṃ kṛṣṇa sannidhau uṣI[[tvā]] sarveśvaraṃ nṛsiṃhādi śaṃkā vyāvṛtyartham uktaṃ | (fol. 1v1–4)
End
brahmaṇe brahmaputrebhya iti | he gāṃdharvi mayā idaṃ brahmaputrebhyaḥ |
nāradā nāradān yathā śrutaṃ tathā mayā yuṣmān prati proktaṃ | he gāṃdharve sarvā yūyaṃ svālayāṃtikaṃ svāśramapradeśaṃ prati gachadhvaṃ(!) | atratyaṃ brahmaṇe iti padaṃ pūrvaśloke yojitaṃ |
nāradā ityatra paṃcamyāḥ supāṃ sulugiti | sūtreṇa ḍādeśaḥ | ādyaṃ tatheti padaṃ yathetyarthe || || (fol. 16r7-9)
Colophon
|| || iti śrīmad viśveśvaraviracitāyāṃ gopālottaratāpanīṭīkāyām uttarabhāgaḥ samāptaḥ || || ❁ || ❁ || śubham astu sarvva jagataḥ || || ❁ || || śrīkṛṣṇāya namaḥ ||
|| || ❁ || || haraye namaḥ || ❁ || || ❁ (fol. 16v1-2)
Microfilm Details
Reel No. A 88/9
Date of Filming Not given
Exposures 18
Used Copy Kathmandu
Type of Film positive
Catalogued by SD/MS
Date 18-3-2004
Bibliography