B 10-3 to B 11-1 Bhāgavatapurāṇa
Manuscript culture infobox
Filmed in: B 11/1
Title: Bhāgavatapurāṇa
Dimensions: 47 x 7.5 cm x 412 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date: ŚS 1652
Acc No.: NAK 5/447
Remarks:
Reel No. B 11-1
Inventory No. 8331
Title Bhāgavatapurāṇa
Remarks With comments in the margins (small commentary).
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Maithili
Material palm-leaf
State complete
Size 47.0 x 7.5 cm
Binding Hole 1, in the centre
Folios 412
Lines per Folio 7
Foliation figures in the right margin of the verso
Date of Copying ŚS 1452 (~1530 AD)
Donor Kālidāsa
Place of Deposit NAK
Accession No. 5/447
Manuscript Features
The first part of this manuscript has been filmed on B 10/3. This catalogue entry refers only to the second part, filmed on B 11/1. It begins with the recto of probably fol. 91, followed by an unnumbered folio, probably no. 90. Fols. 83 to 91 have been filmed in reverse order, the rest, beginning with 95, in right order.
The date of the manuscript was originally misread as Śaka Saṃvat 1652, but was now corrected to 1452.
This manuscript contains numerous marginal additions which comment on the text. Written with tiny letters, these are sometimes difficult to read in the microfilm, though in principal they are legible. Most of the comments consist of glosses, but some give more elaborate explanations or interpretations of the text.
There is a list of contents at the end.
Excerpts
Beginning
pṛthuḥ pṛthuparākramaḥ |
diśo vijityāpratiruddhacakraḥ svatejasotpāṭitalokaśalyaḥ |
surāsur[[endr]]air upagīyamānamahānubhāvo bhavitā patir bhuvaḥ |
iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe ṣoḍaśo dhyāyaḥ || ||
maitreya uvāca ||
evaṃ sa bhagavān vaiṇyaḥ khyāpito guṇakarmmabhiḥ |
chandayām āsa<ref name="ftn1">in the margin: toṣitavān</ref> tān kāmaiḥ pratipūjyābhinandya ca |
brāhmaṇapramukhān varṇṇān bhṛtyāmātyapurodhasaḥ |
paurān janapadān śreṇīḥ<ref name="ftn2">in the margin: (illegible, looks like) caulika..sthanikādīn</ref> prakṛtīḥ<ref name="ftn3">in the margin: niyoginaḥ</ref> samapūjayat |
vidura uvāca |
kasmād dadhāra gorūpan dharitrī bahurūpiṇī |
yāṃ dudoha pṛthus tatra ko vatso dohanañ<ref name="ftn4">in the margin: pātraṃ</ref> ca kiṃ |
prakṛtyā viṣamā devī kṛtā tena samā kathaṃ |
tasya medhyaṃ<ref name="ftn5">in the margin: yajñārhaṃ</ref> hayaṃ devaḥ kasya hetor apāharat |
sanatkumārād bhagavato brahma brahmaviduttamāt |
labdhvā jñānaṃ savijñānaṃ<ref name="ftn6">in the margin: aparokṣajñānena saha</ref> rājarṣiḥ kāṅ gatiṅ gataḥ || (exp. 001a1-3) (fol. 91r1-3)
<references/>
Sub-Colophons
iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe pṛthucaritre pañcadaśo dhyāyaḥ || || (exp. 002a5-6) (fol. 90r5-6)
iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe caturddaśo dhyāyaḥ || || (exp. 002b3-4) (fol. 89v3-4)
iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe trayodaśo dhyāyaḥ || || (exp. 003b2) (fol. 88v2)
... dvādaśo dhyāyaḥ || || (fol. 87r6)
... ekādaśo dhyāyaḥ || || (fol. 85v8)
... daśamo dhyāyaḥ || || (fol. 85r1)
... navamo dhyāyaḥ || || (fol. 84r4)
... ekaviṃśatitamo dhyāyaḥ || || (fol. 96r4-5)
... dvāviṃśatitamo dhyāyaḥ (fol. 98r2)
End
yaṃ brahmā varuṇendrarudramarutaḥ stunvanti<ref name="ftn7">in the margin: (sta)vanti</ref> divyai(!) stavair
vedaiḥ sāṅgapadakramopaniṣadair<ref name="ftn8">in the margin: yasmin</ref> gāyanti yaṃ sāmagāḥ |
dhyānāvasthitatadgatena manasā paśyanti yaṃ yogino
yasyāntaṃ na viduḥ surāsuragaṇā devāya tasmai namaḥ ||
pṛṣṭhe bhrāmyadamandamandaragirigrāvāgrakaṇḍūyanān
nidrāloḥ kamaṭhākṛter bhagavataḥ śvāsānilāḥ pāntu vaḥ |
yatsaṃskārakalānuvarttanavaśād velānibhenāmbhasāṃ
yātāyātam atandritaṃ jalanidher nādyāpi viśrāmyati || oṃ
namas tasmai bhagavate vāsudevāya sākṣiṇe |
ya idaṃ kṛpayā kasmai vyācacakṣe<ref name="ftn9">in the margin: vyākhyātavān</ref> mumukṣave ||
yogīndrāya namas tasmai śukāya brahmarūpiṇe |
saṃsārasarppadaṣṭaṃ yo brahmarātam amūmucat || (fol. 412r8-412v3)
<references/>
Colophon
iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvādaśaskandhe ++ṇasaṃkhyānaṃ nāma trayodaśo dhyāyaḥ || || samāptañ cāyaṃ dvādaśa skandhaḥ samāptaṃ dvādaśaskandhā.... śrīmadbhāgavataṃ purāṇam iti || namo bhagavate śrīkṛṣṇāya || || śubhaṃ || śakā(bdaḥ) 1452 || satpaṃśrīkālidāsasya lipir iyaṃ || || || oṃ namo gaṇeśāya oṃ namaḥ śrīkṛṣṇāya || || (fol. 412v3-4)
Microfilm Details
Reel No. B 10/3-B 11/1
Date of Filming
Exposures
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 05-04-2011