B 12-14(1) Mahiṣāsuravadha
Manuscript culture infobox
Filmed in: B 12/14
Title: Triśaktimāhātmya
Dimensions: 33 x 4.5 cm x 58 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/370
Remarks:
Reel No. B 12-14a
Title Mahiṣāsuravadha
Remarks assigned to Ādivarāhapurāṇa, Triśaktimāhātmya
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State slightly damaged
Size 33.0 x 4.5 cm
Binding Hole 1, left of the centre
Folios 57
Lines per Folio 5
Foliation letters in the left and figures in the right margin of the verso
Place of Deposite NAK
Accession No. 1-370
Manuscript Features
The text breaks off in the middle of the sentence on folio 48. On this folio only two and a half lines have been written, the rest of the space has been left blank. Many folios are broken at the right margin. Fol. 30 is missing.
Excerpts
Beginning
❖ namaś caṇḍikāyai ||
śṛṇu ccānyad(!) varārohe tasyā devyā mahāvidhiḥ |
yā mātriśaktir uddiṣṭā śivena parameṣṭhinā ||
tatrāṣṭāṣṭai(!) purā proktā śvetavarṇṇāsvarū///
///kṣareti vikhyātā sarvākṣaramamī(!) subhā ||
vāgīśīti samākhyā(!) kva cid devī saraśvatī |
syaiva vidyeśvarī kā(!) cin meva(!) kvāpy amṛtākṣarāḥ |
saiva jñānavivekā/// ///bhāvarī |
yāni saumyāni nāmāni yāni jñānodbhavāni ca
tāni tasyākṣi draṣṭavyāni carāni(!) varānane | (?)
yā vaiṣṇavī viśālākṣī raktavarṇṇā///
///aparā sāgatākhyātā rudī caiva parāpaga(!) |
etāḥ tisro pi dhyante(!) yo rudaṃ(?)<ref>or bhadaṃ (?)
</ref> vetti tatvataḥ ||
sarvam eva varārohe eke ca trividhā sthitāḥ |
eṣā śṛ/// /// kathitāṃ te purātanī ||
<references/>
End
sarvagāgatasaṃdeho sarvasatrupramarddanī |
sarvva⁅gā⁆gatasandehā sarvaśatrupramarddanī |
sarvavidyeśvarī devī namas te svastikāriṇī ||
ṛtusnātāṃ svi- gaccheta yas tvāṃ stutvā varānane |
tasyāvasyam bhaven(!) sṛṣṭi(!) tvan(!)prasādāt(!) maheśvarī |
svarūpā sarvagā bhadre sarvvaṃ sarvaprapūraṇī || || (fol. 2r3-5)
«Sub-Colophon:»
ity ādivarāhapurāṇe triśaktimāhātmye mahiṣāsuravadhaḥ || ❁ || (fol. 2r5)
«Excerpt:»
tato devagaṇāḥ sarvve mahiṣaṃ vīkṣa(!) nirjitam |
sabrahmakāḥ stutiñ cakraṃ(!) devyās tuṣṭena cetasā ||
devā ūcuḥ ||
namo devī mahābhāge gambhīre bhīmadarśane |
namas te sthite siddhānta -<ref>One syllable is missing here and the scribe left a space there. </ref>netraviśvatomukhi |
vidye<ref>Looks like vidyo, but it's at the end of the line and there sometimes a stroke is added to fill the space.
</ref> vidyajaye japye māyuṣāsuramarddanī |
sarvage sarvajanani viśvarūpi(!) vaiṣṇavī |
brāhmaṇī ka(?) dhruve devi padmayatre(!) kṣaṇe śubhe ||
śuddhasatve ⟪pra⟫ vratasthañ ca caṇḍarūpe vibhāvari ||
ṛddhisiddhipradā devi vidyāvidyod(!) amṛte śave(!) | (fol. 2r5-2v3)
<references/>
«Excerpt:»
evam astv iti tān devān uktā(!) devī parāparā ||
vivasurjja(!) tato devī svayan tatra susaṃsthitā |
eta(!) dvitīyā(!) janma veda/// parāpare |
sa vītasoko mahāvidyāpadaṃ gacchaty anāmayam || ❁ || (fol. 3r4-5)
« Colophon:»
it ādivarāhapurāṇe triśaktimāhātmye mahiṣāsuravadhaḥ || ❁ || (fol. 3r5)
Microfilm Details
Reel No. B 12/14
Date of Filming 19-08-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 31-08-2010