B 13-33 Śivarātrivratakathā
Manuscript culture infobox
Filmed in: B 13/33
Title: Śivarātrivratakathā
Dimensions: 23 x 4.5 cm x 14 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 403
Acc No.: NAK 5/7489
Remarks: A 1087/20
Reel No. B 13-33
Title Śivarātrivratakathā
Subject Karmakāṇḍa/ Kathā
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete and damaged
Size 23 x 4.5
Binding Hole 1 in the centre left
Folios 15
Lines per Folio 4-5
Foliation figures in the right and letters in the left margin of the verso
Date of Copying NS 403 (~1283 AD)
Place of Deposit NAK
Accession No. 5-7489
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivāya ||
kelāsa(!)śiṣarāśīnaṃ de[[va]]devaṃ ⟪mahe⟫ jagadguruṃ |
pañcavaktraṃ daśabhuja trinetra śūlapāniṇinaṃ(!) ||…
dṛṣṭvā taṃ devadevesaṃ prahasyotphullalocanaṃ |
ekākinaṃ surāśreṣṭhaṃ (!) pṛcchate strabhalocanā (!) || (fol. 1v1–5)
māghabhā[lgu]nayor mmadhye kṛṣṇapakṣe caturddaśī |
śivarātris tu sā jñeyā sarvvayajñotamottamā (!) || (fols. 1v5–2r1)
End
janmāṃtarasahaśras (!) tu hṛdā mānuṣyatāṃ yataḥ |
na pūjayanti svayaṃbhṛ rudra tribhuvaneśvara (!) ||
yato rudra mahākāle tumanadhyeyastu(?) saṅkaraḥ |
tadā tadbhāvayukta (!) sa rudro ganatā vraje(!) || (fol. 15r4–5)
Colophon
iti śivarātrimahātmya(!)puṇyakathā lubdākākṣānaṃ(!) samāptam iti || ❁ || samvat 403 māghaśuklacaturdaśyāṃ bhānudine punarvvasunakṣatre samāptam iti || likhita vyaidyajasarojanāmnena svapustako yaṃ ||
udukānalacaurebhyo muṣikānāṃ tathaiva ca |
rakṣitavyaṃ prayatnena mayā kaṣṭena leṣitaṃ ||
śubham astu sarvvajagata || ❁ || (fol. 15v1–3)
Microfilm Details
Reel No. B 13/33
Date of Filming 24-08-1970
Exposures 16
Used Copy Berlin
Type of Film negative
Remarks =A 1087/20
Catalogued by DA
Date 2002