B 17-5 Śiśupālavadhaṭīkā
Manuscript culture infobox
Filmed in: B 17/5
Title: Māghakāvya
Dimensions: 32 x 6 cm x 22 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/691
Remarks: folio number uncertain;
Reel No. B 17-5
Inventory No. 28691
Title: Śiśupālavadhaṭīkā
Remarks: commentary on Śiśupālavadha
Subject: Kāvya
Language: Sanskrit
Manuscript Details
Script: Newari
Material: palm-leaf
State: incomplete, damaged
Size: 32.0 x 6.0 cm
Binding Hole: 1, in the left
Folios: 21
Lines per Folio: 10-11
Foliation: figures in the left margin of the verso
Date of Copying:
Place of Deposit: NAK
Accession No.: 3-691
Manuscript Features
The foliation of most of the folios is lost because the edges are broken. Writing is rubbed off in places, particularly on the first folio. Judging from the script, the manuscript is old. The text found in the extant part of the manuscript comments on the 9th to 12th chapter of the Śiśupālavadha.
Excerpts
Beginning
anantaraṃ ravir astādrim adhiroḍhuṃ sammukhaṃ jagāma | adhirohaṇe hetum āha | (paścimoda..jale)++++++ (sūryo) niśi yātīty āgamaḥ | jalaprayāte nimittāntarāroparūpām utprekṣām āha | (svadhāmnām) ūṣmasamṛddhiṃ soḍhum aśaknuvann iti | yaḥ kiloṣṇāluḥ sa toye nimajjati | pramitākṣarā ||
gata || kā (c)id yoṣā 'stādrer bhānoś ca madhyabhūmiṃ dṛśā muhur muhuḥ paryacchaitsīt pramāṇitavatī | kiyad vyavadhānam anayor bhavet , kiyatkālena ravir astam eṣyatīti | yataḥ (su)rate 'tyartha(m utkaṇṭhāṃ bibhratī) || kīdṛśyā dṛśā | agre yad vātāyanaṃ jālakaṃ tadabhimukhaṃ gatayā | etenāstasūryayor darśane hetur uktaḥ | nidhuvanalālasatvāt sūryāstamayanaṃ kā cid ācakāṃkṣeti vākyārthaḥ | astasya nāśasya bhūḥ sthānam astabhūḥ parvvata evocyata iti nātra bhūśabdo dhikaḥ ||
vira || tadā vāsaraḥ śithilo 'dṛḍha āsīt | caṭulo babhūvety arthaḥ | yataḥ pariṇatim avasānaṃ prāptaḥ | ata eva tanutejaḥ kāntiḥ | tato 'nūṣmarūpaḥ | tathā samantād dhavalam ākāśam eva śiro bibhrat | astamayayamaye(!) hi pāṇḍuram ākāśaṃ bhavati | tathā 'paṭaḥ sūrya eva cakṣur yasya saḥ | atha ca pariṇatiṃ gato vṛddhatvaṃ prāpta ity uktyābhihitaṃ | yaḥ kila vārddhakyam āpnoti sa virasakāntir bhavati , tathā 'darpadehaḥ | pāṇḍūttamāṅgaḥ | śithilagātro mandanetraś ca | ke cid abhraṃ meyam evāhuḥ ||
«Sub-Colophons»
End
eṣā dyaur adhunā naṣṭakāntinā vidhunā sthagitaikanetreva lakṣyate | kāṇe /// ty arthaḥ | kadā | dvitīyākṣitulye darśitasaptadvīpe ravau bahukālaṃ sphurati sati , ataś ca raves tejasvitvāt | indoś ca nistejastvāt kāṇeva dṛśyate | daśa karāṇāṃ śatāni mūrttir mūrttau vā yasya sa daśaśatakaramūrttiḥ sahasrāṃśuḥ | vyaṅgitaṃ garhi/// rihā+ | idānīṃ kumudaṣaṇḍaṃ nirllakṣmīkaṃ niśāpagamāt padmavanaṃ saśrīkaṃ dinapravṛtteḥ | tathā kauśikaḥ khinno naṣṭadṛṣṭitvāt | cakras tu hṛṣṭo viyogakṣayāt | tathā ravir udeti , śaśī cāstam eti kālavaśāt , atraiva ..............///
Colophon
Microfilm Details
Reel No. B 17/5
Date of Filming: 03-09-1970
Exposures:
Used Copy: Kathmandu (scan)
Type of Film: positive
Remarks:
Catalogued by AM
Date: 08-07-2011