C 3-7 Caturdaśīvrata etc.

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 3/7
Title: Caturdaśīvrata
Dimensions: 26 x 5 cm x 35 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 671
Acc No.: Kesar 26
Remarks:

Reel No. C 3-7

Inventory No. 110988–110989

Title Caturdaśīvrata etc.

Remarks

Author

Subject Karmakāṇḍa, Stotra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 26 x 5 cm

Binding Hole(s) one in center-left

Folios 35

Lines per Folio 6

Foliation figures in the middle of the right margin on the verso

Scribe

Date of Copying [NS] 671 (~ 1551 C.E.)

Place of Deposit Kaiser

Accession No. 26

Manuscript Features

The manuscript contains the following texts:

  • Caturdaśīvrata
  • Śivasa dhyāna
  • Ekādaśīvrata
  • Laśalaśayā nārāyaṇasa dhyāna
  • Keśavādi dvādaśamūrtiyā dhyāna
  • Keśavādi dvādaśamūrti nārāyaṇastuti
  • Saptamīvratavidhi
  • Sūryadvādaśastotra
  • Pūrṇamāsivratavidhi
  • Laśalaśayā candramāsa dhyāna

Excerpts

Beginning

(1) ❖ oṃ namaḥ śivāya ||

caturddaśīvratavidhi vakṣ[y]e ||

ācaṃmya || ātmane caṃdanaṃ namaḥ || ātmane puṣpaṃ namaḥ || adyādi paṭhet || sūryārghaṃ (2) || oṃ ākṛṣṇeti || oṃ akhaṇḍamaṇḍalākāreti 〇 || gurunamaskāraṃ kṛtvā || nyāsaṃ kārayet || arghapātrapūjā || veda || (3) oṃ imaṃ me ga[ṅ]ge jamuneti || oṃ śitāśiteti 〇 || oṃ gaṅgeyai yamunaiś caiva godāvalī sarasvatī | nirmmadā siṃdhukā(4)varī jalasmin saṃn⟨n⟩idhe kuru || candanākṣa〇tadhūpaṃ namaḥ || arghapātre gāyatrīn japet || ātmaśiṃcanaṃ caṃdanaṃ 2 (5) puṣpaṃ ca || ○ ||

Sub-colophons

iti caturddaśīvrataḥ samāptaṃ || śubha || (fol. 10r6)

iti laśalaśa cavadaśa dharmmadanneyā cchahmaṃ cchahmaṃ śivasa bhīna bhīna dhyāna juro || śubha || ○ || (fol. 11v3)

iti ekādaśīdharmmavidhi samāptaṃ || śubha || ○ || (fol. 19v3)

iti [[keśavādi]] dvādaśamūrttiyā dhyāna || ○ || (fol. 20v6)

iti śrīkeśavādi dvādaśamūrtti nārāya[ṇa]stuti samāptaṃ || ○ || (fol. 22r1–2)

iti saptamīvratavidhi samāptaṃ || ○ || śubham astu sarvvadā || (fol. 25r4–5)

iti sūryadvādaśastotraṃ [[samāptaṃ]] || laśalaśayā adhimāsana taṃṅana juro || ○ || śubham astu sarvvadā jagatāṃ || ○ || (fol. 27r6)

iti pūrṇṇamāsivratavidhiḥ samāptaṃ || ○ || śubha || ○ || (fol. 33v4)

End

kvayalāyā candramāsa dhyāna ||
vidhuṃ kārttika〇māse tu svetapadmakaradvayaṃ |
saptahaṃsa⟨ṃ⟩sthitaṃ dhyāyet pūrṇṇacandraṃ (6) namāmy ahaṃ || 12 ||

adhimāsayā candramāsa dhyāna ||
adhimāsasya śaśinaṃ daśāśvopari saṃsthitaṃ |
raktasvetābjadvau (35r1) hastau dhyāyen niśāpatiṃ name || 13 ||

adhimāsayā candramāsa dhyāna thathyaṃ dhāvaṃdava ||
saptasaptirathārūḍhaṃ †syārūḍhaṃ sthandha†(2)saṃsthitaḥ |
raktasvetapadmapāṇau †dhyāyate ma〇na† cintayet || ○ ||
(fol. 34v5–6, 35r1–2)

Colophon

iti laśalaśayā candramāsa dhyāna samāptaṃ || (3) śubhaṃ ||

saṃmvat 671 bhādrapada-śukla-dvitīyāṃ 〇 tithau hastanakṣatre brahmayoge | budhavāsare || saṃpūrṇṇam iti śubha ||

(4) maheśaharisūryasya candrasya ca vrataṃ mataḥ |
〇 liṣitaṃ pūrvvadṛṣṭena kṣamadhvaṃ guṇinottamaiḥ || ○ ||

śubha ||   || (fol. 35r3–4)

Microfilm Details

Reel No. C 3/7

Date of Filming 31-10-1975

Exposures 40

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 16-01-2014