C 6-18(3) Mahiṣāsuravadha
Manuscript culture infobox
Filmed in: C 6/18
Title: Devīkavaca
Dimensions: 30.5 x 5 cm x 8 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: Kesar 83
Remarks:
Reel No. C 6-18
Title Mahiṣāsuravadha
Remarks assigned to Ādivarāhapurāṇa, Triśaktimāhātmya (Triśaktibheda in the colophon)
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete, slightly damaged
Size 30.5 x 5.0 cm
Binding Hole 1, left of the centre
Folios 8
Lines per Folio 5
Foliation letters in the left and figures in the right margin of the verso
Date of Copying
Place of Deposit Kaisar Library
Accession No. 83
Manuscript Features
The manuscript is incomplete - the end of the last text is missing. It contains 5 Stotras:
- Sṛṣṭistuti
- "Brahmaprokta" Devīkavaca
- Mahiṣāsuravadha
- "Viṣṇuprokta" Devīkavaca
- some Devīstotra
Excerpts
Beginning
varāha uvāca ||
tato devagaṇāḥ sarve mahiṣaṃ vīkṣya nirjitaṃ |
sabrahmakāḥ stutiṃ cakrur devyās tuṣṭena cetasā ||
devā ūcuḥ ||
namo devi mahā[[bhā]]ge gaṃbhīre bhīmadarśane |
namas te sthitisiddhāmba trinetre viśvatomukhi ||
vidyāvidye jaye jā(pye) mahiṣāsuramardani |
sarvage sarvade devi viśvarūpiṇi vaiṣṇavi ||
vītaśoke dhruve devi padmapatre (kṣa)ṇe śubhe |
śuddhasatve vratasthe ca caṇḍarūpe vibhāvari ||
ṛddhisiddhiprade devi vi(dyā)vidye mṛte śive |
śāṅkarī vaiṣṇavī brāhmī sarvadevanamaskṛte || (fol. 3v3-4r1)
End
evaṃ stutā tato devī devaiḥ praṇatipūrvakaṃ |
uvāca devān suśroṇī vṛṇudhvaṃ varam uttamaṃ ||
devā ūcuḥ ||
devi stotram idaṃ ye tu paṭhiṣyanti tavānaghe |
sarvakāmasamāpannān kuru devi stutā ciraṃ<ref>or: varaṃ</ref> ||
varāha uvāca ||
evam astv iti tān devān uktvā devān parāparān |
visasarja tato devān svayan tatraiva saṃsthitā ||
eva(!) dvitīyaṃ yo janma tava veda parāpare |
sa vītaśoko virajā(!)padaṃ gacchaty anāmayaṃ || ○ || (fol. 4v1-4)
<references/>
Colophon
ity ādivarāhapurāṇe triśaktibhede mahiṣā[[su]]ravadhaḥ || ○ || (fol. 4v4-5)
Microfilm Details
Reel No. C 6/18c
Date of Filming 16-11-1975
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 12-12-2012