A 0124-07 Lakṣyacaityavratakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 124/7
Title: Lakṣ(y)acaityakathā
Dimensions: 32.5 x 8 cm x 15 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1035
Remarks:

Reel No. A 124/7

Inventory No. 26093

Title Lakṣyacaityavratakathā

Remarks

Author

Subject Avadāna

Language Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 32.5 x 8.0 cm

Binding Hole(s)

Folios 15

Lines per Page 7

Foliation figures in right hand margin on the verso

Scribe Buddha Vajrācārya

Date of Copying NS 852

Place of Copying Kathmandu

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4-1035

Manuscript Features

Excerpts

«Beginning»

❖ oṃ nama śrīdharmadhātu vāgeśvarāya nama ||

namaste hemārājadharmmadhātu, datsaraḥ(!) jinadhātu namastutya, namaste vyaryya yāya paṃcaburddha || (2) svarupaṃ || ||

gohmana bhakti jura, ohmava abhisneha samasta budhavāgīśvara, dharmmadhātuvāgīśvarayāta namaskāra || (3) || ||

indrapṛṣṭa uvāca ||

vasuvadhyā mahānado || caityapuṃgalasutakaṃ ||

pithavyā vadatutānisthād valālisalāni ca || || (4)

he vasuvadhubodhisatva || caityapuṃgala thāyagu vratakathā, ākhā dayake māra, pṛthivīsa samasta prāṇilokayā[[gu hita

yānāvijyākahma]] sthāvala cala (5) samastayāta hit yāya<<>>gu<<>> caityapugala dhāyā dharmma kathā, ājñā dayake māra dhakaṃ

|| indrapṛṣṭarājāna(6)|| || vasuvaṃdhubodhisatvayāke prāthanā yāta (fol. 1r1-6)


«End»


eva vidhinā kataṃyena, lakṣacaityāvratorttamaṃ |

matyaloke sukhaṃ bhuktvā, ante svageloke sa jāyane(!) || || (3)

evaṃ thoguri vidhānana gohmana lakṣacaityavrata yāta, thvahma manuṣyana, madhyamaṇḍalasa, samasta sukhabhoga rāṅāva, thvana

svargaloka(4)sa, sukhabhoga rāṅāva tibhuvānāsaṃ rājā juyu, burddatathāgata prada rāyu dhakaṃ, vasuvandhuboddhisatvana,

indrapṛṣṭa rājā kana || || (fol. 15r2-4)


«Colophon»


iti caityapuga la(5)kṣacaityavratravarṇṇonāma dvitiyayogadhyāya sammāpta || ۞|| śubhaḥ ||

samvat 852 makhanabāhārayā vajrācājye burddhaca(6)na thavata thamana coyā juro śubha || (fol. 15r4-6)


Microfilm Details

Reel No. A 124/7

Date of Filming x

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 24-07-2014

Bibliography