A 1001-7 Yogaśataka

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1001/7
Title: Yogaśataka
Dimensions: 31 x 12.1 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1810
Acc No.: NAK 6/480
Remarks:


Reel No. A 1001-7

Inventory No. 83224

Title Yogaśataka

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 31.0 x 12.0 cm

Folios 28

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal ttile śrīḥ / yoga. and in the lower right-hand margin under the word rāma

Scribe Jayadeva

Date of Copying ŚS 1810

Place of Deposit NAK

Accession No. 6/480

Manuscript Features

śrīyogaśatakaṃ prāraṃbhaḥ jayadevasya

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

athāriṣṭayogāḥ || 

suniścitāniścitayogajākhyaṃ

riṣṭaṃ tathā niścitam āyuṣoṃ ʼntaḥ || 

aniścitaṃ krūradaśādiyogo

yogodbhavaṃ janmani kheṭagatyā || 1 || 

eko hi pāpoʼṣṭamagaḥ sitarkṣe

krūre kṣito mārayatīha varṣāt || 

varṣeṇa ṣaṣṭāṣṭagataḥ śaśāṃko

nihaṃtimāsād aśubhais tu dṛṣṭaḥ || 2 || (fol. 1v1–4)

End

bhunakti haṃśaś ca saśūrasena

gāṃdhāragaṃgāyamunāntarālam || 

śataṃ daśonaṃ śaradāṃ nṛpatvaṃ

sakto vanāṃte samupaiti mṛtyum || 38 || 

yadi naidhanago bhaumaḥ

sārki(!) horā prasavakāle || 

kendre vā ʼmarapūjyo

prāṇijātotra śatāyuḥ || 39 || ❖ || (fol. 28v2–4)

Colophon

iti yogaśatakaṃ samāptam || ❖ || 

śrīśakeṃbarabhūmīnāgabhūparimite1810 bhṛgudine diśā10 tithau || 

siṃhage savitari jayadevādrivāṇa57 vayasi vyalilīkhat (!) || ○ || ○ || ○ || ○ || ○ || (fol. 28r4–6)

Microfilm Details

Reel No. A 1001/7

Date of Filming 07-05-1985

Exposures 32

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 07-02-2008

Bibliography