A 101-14 Śivagītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 101/14
Title: Śivagītā
Dimensions: 27.5 x 12 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/3809
Remarks:


Reel No. A 101-14 Inventory No. 65991

Title Śivagītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, missing fols. 5v–9v? 31v

Size 27.5 x 12.0 cm

Folios 45

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the marginal title śi.gī: and in the lower rigfht-hand margine under the word

Place of Deposit NAK

Accession No. 5/3809

Manuscript Features

Excerpts

Beginning

– yāvadyāvat prapaśyanti

tāvaddadarśa vṛṣabha (!) sarvvālaṃkārabhūṣitaṃ

pīyūṣamathanodbhūta navanī(2)tasya piṇṣavat

pletasvarṇaṃ marakatasyām śṛṃgatvayānvitaṃ (!)

nīlapadmakṣaṇaṃ hrasvakambalabhū(3)ṣitaṃ

ratnopaskārasaṃyuktaṃ niraṃgaśvetacāmaraiḥ (fol. 4v1–3)

«Sub: colophon:»

iti śrīpadmapurṇe kaivlyo(3)pniṣatsāre śivagītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śivarāmasaṃvāde jīvani(4)rupṇaṃ nama daśamo ʼdhyāyaḥ 10 (fol. 30v2–4)

End

adhīte śivagītāṃ yo nityam etāṃ jitendriyaḥ ||

(ṛ(?)) sa muktaḥ syāt saṃśayā nātra saṃśayaḥ ||

sūta uvāca

evam uktā  (!) ma(7)hāde(va) tatraivānta[ra](!)dhīyataḥ ||

rāmaḥ kṛtārtham ātmānaṃ manyamāno vasan mudā  ||

evaṃ mayā samāsena (8) (śiva)gītā samīritā

etāṃ yṃ prajapen nityaṃ śṛṇuyād vā samāhitāḥ (!)  ||

ekāgracitto yor matya (!) tasya– (fol. 45v5–8)

Microfilm Details

Reel No. A 101/14= A 102/01

Date of Filming not indicated

Exposures 38

Used Copy Kathmandu

Type of Film positive

Remarks text begins from fol.4v, twice filmed fol. 4v–5r, 17v–18r

Catalogued by MS/SG

Date 06-07-2005

Bibliography