A 102-11 Śivagītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 102/11
Title: Śivagītā
Dimensions: 29 x 9 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1518
Remarks:


Reel No. A 102-11 Inventory No. 66023

Title Śivagītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 29.0 x 9.0 cm

Folios 6

Lines per Folio 8

Foliation figures in the middle right-hand margin and marginal title: śigī is in the middle left-hand margin of the verso,

Place of Deposit NAK

Accession No. 1/1518

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

sūta uvāca ||

athātaḥ saṃpravakṣyāmi śuddhaṃ kaivalyamuktidaṃ |

anugrahān maheśasya bhavaduḥ(2)khasya bheṣajaṃ ||

na karmmaṇām anuṣṭhānair na dānais tapasāpi vā |

kaivalyaṃ labhate martyaḥ kintu jñānena kevalaṃ ||

rāmasya (!) daṇḍakā(3)raṇye, pārvatīpatinā purā |

yo (!) proktā śivagītākhyā, guhyād guhyatamā hi sā ||

yasyāḥ smaraṇamātreṇa, nṛṇāṃ muktir dhruvā bha(4)vet |

purā sanatkumārāya skandenābhihitā hi sā || (fol. 1v1–4)

End

ekādaśyāṃ somavāre, ādrāyāṃ (!) vāsam ārabhet |

pañcāsyam āhvaṃ rudraṃ, śāśvataṃ parameśvaraṃ ||

parāt parataraṃ cāhuḥ parātparataraṃ śivaṃ |

bramhaṇo janaviṣṇorvva klaivāyoḥ sadāśivaṃ || (!)

dhyātvāgninā vasathyāgniṃ, (!) viśodhya ca pṛthak | (!)

paṃcabhūtāni saṃyasya (!) dhyātvāguaṇavidhikramāt |

mātrāḥ pañcatasraś ca trimā –(fol. 6v6–8)

Microfilm Details

Reel No. A 102/11

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 11-07-2005

Bibliography