A 102-19 Śivagītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 102/19
Title: Śivagītā
Dimensions: 23 x 6 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/245
Remarks:


Reel No. A 102-19 Inventory No. 66002

Title Śivagītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.0 x 6.0 cm

Folios 4

Lines per Folio 6

Foliation figures in the middle right-hand margin and marginal title: śivagītā is in the middle left-hand margin of the verso,

Place of Deposit NAK

Accession No. 1/245

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

dhūrtta śunyaṃ kathaṃ bhūtaṃ kim asti tasya dhūrttatā |

dhūrttanāmaṃ kim athañ (!) ca kena lakṣena tiṣṭha(2)ti || (!)

tasya dhūrttasyorddhasthāne, kriya cakra sadāśiva |

samatā samaśāntiyaṃ, (!) vaktāraṃ nirmmitaṃ pūrā (!) |

bhedyā(3)bhedya prayuktātmā, śūnye śūnyaṃ pravarttate ||

itthaṃ kāruṇyabhāvena vrūhi me yoga īśvara || (fol. 1r1–3)

End

yaḥ karoti samaṃ mūḍha phena budbudasannibhe |

mahimā madhya hine (!) tu jñānasaṃkaṭakātmikā | (!)

pavane bhedyate (2) bramhaṃ (!) carane caraṇālayet (!) ||

na cāhaṃ ca na rātriś ca, na ca saṃdhyā na dhūrttatā ||

itthaṃ jñānaṃ śūnya tattvaṃ, sana(3)rmme cintakeśavaḥ || (fol. 4v1–3)

Colophon

iti śrīśivagītāsāṃkṣayoge (!) śivaviṣṇusaṃvāde śūnyatatvanāmaḥ (!) tṛtīyo(4)dhyāya samāptaḥ || śubham astu sarvvadākāle (!)  || || ❁ || (fol. 4v3–4)

Microfilm Details

Reel No. A 102/19

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 11-07-2005

Bibliography