A 102-9 Brahmasūtra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 102/9
Title: Brahmasūtra
Dimensions: 26 x 12.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5451
Remarks:

Reel No. A 102/9

Inventory No. 66010

Title Vyāsasūtra (Vedāntasūtra/Brahmasūtra/Śārīrakamīmāṃsāsūtra)

Remarks

Author ascribed to Vyāsa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 7.5 cm

Binding Hole(s)

Folios 7

Lines per Folio 13

Foliation figures in the lower right hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/967

Manuscript Features

On the front cover-leaf is written:


rāmanāma ||atha vyāsasūtraprārambhaḥ || patre 7 pustakaṃ śrīkṛṣṇajośīrāṃanaṭhāravāle

śrīgaṇeśāya namaḥ putre yaddoṣavaśataḥ pitrā svīyaṃ dhanam anyahaste sthāpitena

taddoṣāpagame putraḥ prabhur bhavaty eva anapagametu itṛkṛtavyavasthāmātrapātraṃ putra iti

pāṭhaśāthāyāṃ ||

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||


atha nyāsasūtrāṇi likhyaṃte ||


athāto brahmajijñāsā 1 janmādy asya yataḥ 2 śāstrayonitvāt 3 tat tu samanvayāt 4 ikṣater nāśabdaṃ

5 gauṇaścentātmaśabdāt 6 tanniṣṭhasya mokṣopadeśāt 7 heyatvāvacanārccasvāpyayāt 9 iti

sāmāntyāt 10 śrutatvāc ca 11 ānaṃdamamo(!)bhyāsāt 12 vikāraśabdānte te centaprācurryyāt 13

taddhetuvyapadeśāc ca 14 māṃtravarṇikam eva ca gīyate 15 (fol. 1v1–4)


End

dvādaśāhavaṭubhayavidhaṃ vādarāyaṇotaḥ 12 tatvabhāve saṃdhyavad upapatteḥ 13 bhāve

jāgradvat 14 pradīpavadāveśas tathāhi darśayati 15 svāpyapasaṃpatyor anyatarāpekṣyam āviskṛtaṃ

hi 16 jagadvyāpāravarjjaṃ prakaraṇad asaṃhitatvāc ca 17 prakyakṣopadeśād iti cen

tādhikārikamaṃḍalasyokteḥ 18 vikārāvartti ca tathāhi sthitim āha 19 darśayataś caiva pratyakṣā tu

māne 20 bhogamāntasāmyaliṃgāc ca 21 anāvṛtiḥ śabdād anāvṛttiśabdāt 22 || (fol. *7r6–9)


Colophon

iti śrīvyāṇasūtre caturthādhyāyasya caturthaḥ pādaḥ samāptaś caturthādhyāyaḥ || 4 || || śrīr astu ||

saṃ 1831 pauṣaśūkle 5 śukle likhitam idaṃ pustakaṃ || śrīḥ || (fol. 7r9–10)

Microfilm Details

Reel No. A 102/9

Date of Filming none

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 21-12-2011

Bibliography