A 1022-3 Kumārasambhava

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1022/3
Title: Kumārasambhava
Dimensions: 31.9 x 6.6 cm x 166 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/1601
Remarks:


Reel No. A 1022-3 Inventory No. 36873

Title Kumārasambhava

Remarks a commentary vyākhyāsudhāṭīkā by Raghupati

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Text Features ṭīkā vyākhyāsudhā 1-7sargaḥ

Manuscript Details

Script Newari

Material paper

State incomplete

Size 32.0 x 7.0 cm

Folios 166

Lines per Folio 6

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/1601

Manuscript Features

Excerpts

Beginning

oṃ namo nārāyaṇāya ||

gaṃgāpūra nivāsapaṃkilaśiraḥ saṃjāta samyakjaṭā,

viśvagvyūha navīnakāna⟨kā⟩navalac-candrauṣadhī vāsabhūḥ |

sevā namra surāsurendra mukuṭa pratyuptaratanadyuti, (!)

prodbhinnāmalapannakhāvalidharas tvāṃ pātu gaṃgādharaḥ ||

dṛptair anekair vvibudhaiḥ kṛtātra, ṭīkā prasiddhārtha niruktidakṣā |

iyan tu gūdḥārtha vivecanāya, vitanyate śrīraghuṇā prayatnāt ||

paratoṣavidhau dakṣā kṛtibhiḥ kriyate kṛtiḥ |

asmākam tu khalodvega tarjjanārjjanakāraṇam || (fol. 1v1–4)

«Sub: Colophon:»

iti śrīraghupatikṛtāyāṃ vyākhyāsudhāyāṃ saptamaḥ sarggaḥ || (fol. 153r6)

End

|| nūna || he puṇḍalīka mukhiyārvvate diṃmukhaṃ diśāmupakramas taṃ, paścāvalākaya kīdṛśam iva kaitakaiḥ ketaka sambandhibhir dhūlībhir āvṛtam iva, nūnaṃ śaṃkeśārvvarasya, śarvvarī bhavaśyāndhakārasya niṣiddhaye ʼpanetuṃ, yajvanāṃpatiś candra unnamas tuṃgacchati | śārvvaram iti kālād vaṃcanisiddhaya(!) ttum arthāṃ ca bhāvavacanād iti caturthī, puṇḍalīka(!)miva mukhaṃ yasyā sā tathā tasyāḥ samvoḥ || (fol. 166v4–6)

Microfilm Details

Reel No. A 1022/3

Date of Filming 03-06-1985

Exposures 167

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 17-12-2003

Bibliography